People who are crazy enough to think they can change the world are the ones who do. -Apple
Your subscription could not be saved. Please try again.
Your subscription to raagabox has been successful.

A sample of other songs in raagabox lyrics * 6 *

Ganesha Pancharatnam
Album: Carnatic
Tag: carnatic
Audio:
Video:
Mudakaratha Modakam Sada Vimukthi Sadhakam
Kaladaravathamskam Vilasi Lokarakshakam
Anaayakaik Nayakam Vinashithebha Dhyathakam
Natha shubhashu Nashakam Namami Tham Vinayakam 1

Nathetharathi Bheekaram Namodhitharka Bhaswaram
Namthsurari Nirjaram Nathadikaa Paduddaram
Sureswaram Nidhishwaram Gajeswaram Ganeswaram
Maheshwaram Thvamashraye Parathparam Nirantharam

Samastha Loka Shankaram Nirastha Dhaithya Kunjaram
Daretharodaram Varam VareBhavakthra Maksharam
Krupakaram Kshamakaram Mudhakaram Yashaskaram
Manaskaram Namskrutham Namskaromi Bhaswaram

Akincha narthi marjanam Chirantha Nokthi Bhajanam
Purari Purva Nandanam Surari Gurva Charvanam
Prapancha nasha Bheeshanam Dhananjayadi Bhooshanam
Kapola Danavaranam Bhaje Purana Varanam

Nithantha Kantha Dhantha Khanthi Mantha Kantha Kathmajam
Achinthya Roopa Manthaheena Mantharaya Krunthanam
Hrudanthare Nirantharam Vasanthameva Yoginam
Thamekadantha Mevatham Vichintha Yami Santhatham

…Phala Shruti …
Maha Ganesha Pancharathna Madarena Yonvaham
Prjalpathi Prabhathake Hrudismaram Ganeswaram
Arogathaam Dhoshathaam Susahitheem Suputhratham
Samahithaayu rashta Bhoothi mabhu paithi Soochiraath
Shiva Panchakshara Stotram
Album: Carnatic
Audio:
Video:
nagendra-haraya trilochanaya
bhasmanga-ragaya maheshvaraya
nityaya suddhaya digambaraya
tasmai “na” karaya namah shivaya
Om namah shivaya, shivaya namah Om

madakini-salila-chandana-charcitaya
nandishvara-pramatha-natha-maheshvaraya
mandara-mukhya-bahu-pushpa-supujitaya
tasmai “ma” karaya namah shivaya
Om namah shivaya, shivaya namah Om

shivaya gauri-vadanbja-vrnda
suryaya dakshadhvara-nashakaya
sri nila-kanthaya vrsa-dhvajaya
tasmai “si” karaya namah shivaya
Om namah shivaya, shivaya namah Om

vasistha-kumbhobhdava-gautamarya
munindra-devarchita-sekharaya
chandrarka-vaishvanara-lochanaya
tasmai “va” karaya namah shivaya
Om namah shivaya, shivaya namah Om

yaksha-svrarupaya jatadharaya
pinaka-hastaya sanatanaya
divyaya devaya digambaraya
tasmai “ya” karaya namah shivaya
Om namah shivaya, shivaya namah Om

panchaksaram idam punyam yah pathet-shiva-sannidhau
shiva-loka-mavapnoti shivena saha modate
Bhaja Govindam - Raagamalika
Singer: T.M. Krishna
Album: Bhajan
Tag: bhajan
Audio:
pallavi

bhajagovindaM bhajagovindaM
govindaM bhajamuuDhamate .
saMpraapte sannihite kaale
nahi nahi rakshati DukR^iJNkaraNe
2

mUDha jahiihi dhanaagamatR^ishhNaaM
kuru sadbuddhiM manasi vitR^ishhNaam.h .
yallabhase nijakarmopaattaM
vittaM tena vinodaya chittam.h
3

naariistanabhara naabhiideshaM
dR^ishhTvaa maagaamohaavesham.h .
etanmaaMsaavasaadi vikaaraM
manasi vichintaya vaaraM vaaram.h

4

naliniidalagata jalamatitaralaM
tadvajjiivitamatishayachapalam.h .
viddhi vyaadhyabhimaanagrastaM
lokaM shokahataM cha samastam.h

5

yaavadvittopaarjana saktaH
staavannija parivaaro raktaH .
pashchaajjiivati jarjara dehe
vaartaaM ko.api na pR^ichchhati gehe

6

yaavatpavano nivasati dehe
taavatpR^ichchhati kushalaM gehe .
gatavati vaayau dehaapaaye
bhaaryaa bibhyati tasminkaaye

7

baalastaavatkriiDaasaktaH
taruNastaavattaruNiisaktaH .
vR^iddhastaavachchintaasaktaH
pare brahmaNi ko.api na saktaH

8

kaate kaantaa kaste putraH
saMsaaro.ayamatiiva vichitraH .
kasya tvaM kaH kuta aayaataH
tattvaM chintaya tadiha bhraataH

9

satsaNgatve nissNgatvaM
nissaNgatve nirmohatvam.h .
nirmohatve nishchalatattvaM
nishcalatattve jiivanmuktiH

10

vayasigate kaH kaamavikaaraH
shushhke niire kaH kaasaaraH .
kshiiNevitte kaH parivaaraH
GYaate tattve kaH saMsaaraH

11

maa kuru dhana jana yauvana garvaM
harati nimeshhaatkaalaH sarvam.h .
maayaamayamidamakhilaM hitvaa
brahmapadaM tvaM pravisha viditvaa

12

dinayaaminyau saayaM praataH
shishiravasantau punaraayaataH .
kaalaH kriiDati gachchhatyaayuH
tadapi na muJNcatyaashaavaayuH

12a

dvaadashamaJNjarikaabhirasheshhaH
kathito vaiyaakaraNasyaishhaH .
upadesho bhuudvidyaanipuNaiH
shriimachchhankarabhagavachchharaNariH

13

kaate kaantaa dhana gatachintaa
vaatula kiM tava naasti niyantaa .
trijagati sajjanasaM gatiraikaa
bhavati bhavaarNavataraNe naukaa

14

jaTilo muNDii luJNchhitakeshaH
kaashhaayaambarabahukR^itaveshhaH .
pashyannapi cana pashyati muuDhaH
udaranimittaM bahukR^itaveshhaH

15

aNgaM galitaM palitaM muNDaM
dashanavihiinaM jataM tuNDam.h .
vRiddho yaati gRihiitvaa daNDaM
tadapi na muJNcatyaashaapiNDam.h

16

agre vahniH pR^ishhThebhaanuH
raatrau chubukasamarpitajaanuH .
karatalabhikshastarutalavaasaH
tadapi na muJNcatyaashaapaashaH

17

kurute gaN^gaasaagaragamanaM
vrataparipaalanamathavaa daanam.h .
GYaanavihinaH sarvamatena
muktiM na bhajati janmashatena

18

sura ma.ndira taru muula nivaasaH
shayyaa bhuutala majinaM vaasaH .
sarva parigraha bhoga tyaagaH
kasya sukhaM na karoti viraagaH

19

yogarato vaabhogaratovaa
saNgarato vaa saNgaviihinaH .
yasya brahmaNi ramate chittaM
nandati nandati nandatyeva

20

bhagavad.h giitaa kiJNchidadhiitaa
gaNgaa jalalava kaNikaapiitaa .
sakRidapi yena muraari samarchaa
kriyate tasya yamena na charchaa

21

punarapi jananaM punarapi maraNaM
punarapi jananii jaThare shayanam.h .
iha saMsaare bahudustaare
kRipayaa.apaare paahi muraare

22

rathyaa charpaTa virachita kanthaH
puNyaapuNya vivarjita panthaH .
yogii yoganiyojita chitto
ramate baalonmattavadeva

23

kastvaM ko.ahaM kuta aayaataH
kaa me jananii ko me taataH .
iti paribhaavaya sarvamasaaram.h
vishvaM tyaktvaa svapna vichaaram.h

24

tvayi mayi chaanyatraiko vishhNuH
vyarthaM kupyasi mayyasahishhNuH .
bhava samachittaH sarvatra tvaM
vaaJNchhasyachiraadyadi vishhNutvam.h

25

shatrau mitre putre bandhau
maa kuru yatnaM vigrahasandhau .
sarvasminnapi pashyaatmaanaM
sarvatrotsR^ija bhedaaGYaanam.h

26

kaamaM krodhaM lobhaM mohaM
tyaktvaa.atmaanaM bhaavaya ko.aham.h .
aatmaGYaana vihiinaa muuDhaaH
te pachyante narakaniguuDhaaH

27

geyaM giitaa naama sahasraM
dhyeyaM shriipati ruupamajasram.h .
neyaM sajjana saNge chittaM
deyaM diinajanaaya cha vittam.h

28

sukhataH kriyate raamaabhogaH
pashchaaddhanta shariire rogaH .
yadyapi loke maraNaM sharaNaM
tadapi na muJNchati paapaacharaNam.h

29

arthamanarthaM bhaavaya nityaM
naastitataH sukhaleshaH satyam.h .
putraadapi dhana bhaajaaM bhiitiH
sarvatraishhaa vihiaa riitiH

30

praaNaayaamaM pratyaahaaraM
nityaanitya vivekavichaaram.h .
jaapyasameta samaadhividhaanaM
kurvavadhaanaM mahadavadhaanam.h

31

gurucharaNaambuja nirbhara bhakataH
saMsaaraadachiraadbhava muktaH .
sendriyamaanasa niyamaadevaM
drakshyasi nija hRidayasthaM devam.h

32

muuDhaH kashchana vaiyaakaraNo
DukRiJNkaraNaadhyayana dhuriNaH .
shriimachchhamkara bhagavachchhishhyai
bodhita aasichchhodhitakaraNaH

33

bhajagovindaM bhajagovindaM
govindaM bhajamuuDhamate .
naamasmaraNaadanyamupaayaM
nahi pashyaamo bhavataraNe
Nirvanashatakam
Album: Carnatic
Tag: carnatic
Audio: https://music.youtube.com/watch?v=Z7giHa953NE&list=RDAMVMZ7giHa953NE
Video:
///// Shivoham Shivoham Shivoham /////

Mano buddhi ahankara chittani naham
Na cha shrotravjihve na cha ghraana netre
Na cha vyoma bhumir na tejo na vayuhu
Chidananda rupah shivoham shivoham
Chidananda rupah shivoham shivoham
Chidananda rupah shivoham shivoham

///// Shivoham Shivoham Shivoham /////

Na cha prana sangyo na vai pancha vayuhu
Na va sapta dhatur na va pancha koshah
Na vak pani padam na chopastha payu
Chidananda rupah shivoham shivoham
Chidananda rupah shivoham shivoham
Chidananda rupah shivoham shivoham

///// Shivoham Shivoham Shivoham /////

Na me dvesha ragau na me lobha mohau
Na me vai mado naiva matsarya bhavaha
Na dharmo na chartho na kamo na mokshaha
Chidananda rupah shivoham shivoham
Chidananda rupah shivoham shivoham
Chidananda rupah shivoham shivoham

///// Shivoham Shivoham Shivoham /////

Na punyamna papam na saukhyam na duhkham
Na mantro na tirtham na vedah na yajnah
Aham bhojanam naiva bhojyam na bhotka
Chidananda rupah shivoham shivoham
Chidananda rupah shivoham shivoham
Chidananda rupah shivoham shivoham

///// Shivoham Shivoham Shivoham /////

Na me mrtyu shanka na mejati bhedaha
Pita naiva me naiva mataa na janmaha
Na bandhur na mitram gurur naiva shisyaha
Chidananda rupah shivoham shivoham
Chidananda rupah shivoham shivoham
Chidananda rupah shivoham shivoham

///// Shivoham Shivoham Shivoham /////

Aham nirvikalpo nirakara rupo
Vibhut vatcha sarvatra sarvendriyanam
Na cha sangatham na muktir na meyaha
Chidananda rupah shivoham shivoham
Chidananda rupah shivoham shivoham
Chidananda rupah shivoham shivoham

///// Shivoham Shivoham Shivoham /////

Mano buddhi ahankara chittani naham
Na cha shrotravjihve na cha ghraana netre
Na cha vyoma bhumir na tejo na vayuhu
Chidananda rupah shivoham shivoham
Chidananda rupah shivoham shivoham
Chidananda rupah shivoham shivoham

///// Shivoham Shivoham Shivoham /////

Na cha prana sangyo na vai pancha vayuhu
Na va sapta dhatur na va pancha koshah
Na vak pani padam na chopastha payu
Chidananda rupah shivoham shivoham
Chidananda rupah shivoham shivoham
Chidananda rupah shivoham shivoham

///// Shivoham Shivoham Shivoham /////

Na me dvesha ragau na me lobha mohau
Na me vai mado naiva matsarya bhavaha
Na dharmo na chartho na kamo na mokshaha
Chidananda rupah shivoham shivoham
Chidananda rupah shivoham shivoham
Chidananda rupah shivoham shivoham

///// Shivoham Shivoham Shivoham /////

Na punyamna papam na saukhyam na duhkham
Na mantro na tirtham na vedah na yajnah
Aham bhojanam naiva bhojyam na bhotka
Chidananda rupah shivoham shivoham
Chidananda rupah shivoham shivoham
Chidananda rupah shivoham shivoham

///// Shivoham Shivoham Shivoham /////

Na me mrtyu shanka na mejati bhedaha
Pita naiva me naiva mataa na janmaha
Na bandhur na mitram gurur naiva shisyaha
Chidananda rupah shivoham shivoham
Chidananda rupah shivoham shivoham
Chidananda rupah shivoham shivoham

///// Shivoham Shivoham Shivoham /////

Aham nirvikalpo nirakara rupo
Vibhut vatcha sarvatra sarvendriyanam
Na cha sangatham na muktir na meyaha
Chidananda rupah shivoham shivoham
Chidananda rupah shivoham shivoham
Chidananda rupah shivoham shivoham

///// Shivoham Shivoham Shivoham /////

Mano buddhi ahankara chittani naham
Na cha shrotravjihve na cha ghraana netre
Na cha vyoma bhumir na tejo na vayuhu
Chidananda rupah shivoham shivoham
Chidananda rupah shivoham shivoham
Chidananda rupah shivoham shivoham

///// Shivoham Shivoham Shivoham /////

Na cha prana sangyo na vai pancha vayuhu
Na va sapta dhatur na va pancha koshah
Na vak pani padam na chopastha payu
Chidananda rupah shivoham shivoham
Chidananda rupah shivoham shivoham
Chidananda rupah shivoham shivoham

///// Shivoham Shivoham Shivoham /////

Na me dvesha ragau na me lobha mohau
Na me vai mado naiva matsarya bhavaha
Na dharmo na chartho na kamo na mokshaha
Chidananda rupah shivoham shivoham
Chidananda rupah shivoham shivoham
Chidananda rupah shivoham shivoham

///// Shivoham Shivoham Shivoham /////

Na punyamna papam na saukhyam na duhkham
Na mantro na tirtham na vedah na yajnah
Aham bhojanam naiva bhojyam na bhotka
Chidananda rupah shivoham shivoham
Chidananda rupah shivoham shivoham
Chidananda rupah shivoham shivoham

///// Shivoham Shivoham Shivoham /////

Na me mrtyu shanka na mejati bhedaha
Pita naiva me naiva mataa na janmaha
Na bandhur na mitram gurur naiva shisyaha
Chidananda rupah shivoham shivoham
Chidananda rupah shivoham shivoham
Chidananda rupah shivoham shivoham

///// Shivoham Shivoham Shivoham /////

Aham nirvikalpo nirakara rupo
Vibhut vatcha sarvatra sarvendriyanam
Na cha sangatham na muktir na meyaha
Chidananda rupah shivoham shivoham
Chidananda rupah shivoham shivoham
Chidananda rupah shivoham shivoham

///// Shivoham Shivoham Shivoham /////
Ayigiri Nandini
Singer: Jaya Kishori
Album: Devotional
Tag: other
Audio: https://music.youtube.com/watch?v=eDRMqnOLZRk
Video:
Ayi giri nandini, nandhitha medhini,
Viswa vinodhini nandanuthe,
Girivara vindhya sirodhi nivasini,
Vishnu Vilasini Jishnu nuthe,
Bhagawathi hey sithi kanda kudumbini,
Bhoori kudumbini bhoori kruthe,
Jaya Jaya He Mahishasura Mardini, Ramya Kapardini Shaila Suthe

Suravara varshini, durdara darshini,
Durmukhamarshani, harsha rathe,
Tribhuvana poshini, Sankara thoshini,
Kilbisisha moshini, ghosha rathe,
Danuja niroshini, Dithisutha roshini,
Durmatha soshini, Sindhu suthe,
Jaya Jaya Hey Mahishasura Mardini, Ramya Kapardini Shaila Suthe

Ayi Jagadambha Madambha, Kadambha,
Vana priya vasini, Hasarathe,
Shikhari siromani, thunga Himalaya,
Srunga nijalaya, madhyagathe,
Madhu Madure, Mdhukaitabha banjini,
Kaitabha banjini, rasa rathe,
Jaya Jaya He Mahishasura Mardini, Ramya Kapardini Shaila Suthe

Ayi satha kanda, vikanditha runda,
Vithunditha shunda, Gajathipathe,
Ripu Gaja ganda, Vidhaarana chanda,
Paraakrama shunda, mrugathipathe,
Nija bhuja danda nipaathitha khanda,
Vipaathitha munda, bhatathipathe,
Jaya Jaya He Mahishasura Mardini, Ramya Kapardini Shaila Suthe

Ayi rana durmathaShathru vadhothitha,
Durdhara nirjjara, shakthi bruthe,
Chathura vicharadureena maha shiva,
Duthatkrutha pramadhipathe,
Duritha Dureeha, dhurasaya durmathi,
Dhanava dhutha kruithaanthamathe,
Jaya Jaya He Mahishasura Mardini, Ramya Kapardini Shaila Suthe

Ayi saranagatha vairi vadhuvara,
Veera varaa bhaya dhayakare,
Tribhuvana masthaka soola virodhi,
Sirodhi krithamala shoolakare,
Dimidmi thaamara dundubinadha mahaa
Mukharikruthatigmakare,
Jaya Jaya He Mahishasura Mardini, Ramya Kapardini Shaila Suthe

Ayi nija huum kruthimathra niraakrutha,
Dhoomra vilochana Dhoomra sathe,
Samara vishoshitha sonitha bheeja,
Samudhbhava sonitha bheejalathe,
Shiva shiva shumbha nishumbhamaha hava,
Tarpitha bhootha pisacha rathe,
Jaya Jaya He Mahishasura Mardini, Ramya Kapardini Shaila Suthe

Dhanu ranushanga rana kshana sanga,
Parisphuradanga natath katake,
Kanaka pishanga brushathka nishanga,
Rasadbhata shrunga hatavatuke,
Kritha chaturanga bala kshithirangakadath,
Bahuranga ratadhpatuke,
Jaya Jaya He Mahishasura Mardini, Ramya Kapardini Shaila Suthe

Sura Lalanata Tatheyi Tatheyi Tathabhi Nayottama Nrtya Rate
Hasa Vilasa Hulasa Mayi Prana Tartaja Nemita Prema Bhare
Dhimi Kita Dhikkata Dhikkata Dhimi Dhvani Ghora Mrdanga Ninada Late
Jaya Jaya He Mahishasura Mardini, Ramyaka Pardini Shaila Suthe

Jaya Jaya hey japya jayejaya shabda,
Parastuti tatpara vishvanute,
Bhana Bhanabhinjimi bhingrutha noopura,
Sinjitha mohitha bhootha pathe,
Nadintha nataartha nadi nada nayaka,
Naditha natya sugaanarathe,
Jaya Jaya He Mahishasura Mardini, Ramya Kapardini Shaila Suthe

Ayi sumana sumana,
Sumana sumanohara kanthiyuthe,
Sritha rajani rajani rajani,
Rajaneekaravakthra vruthe,
Sunayana vibhramarabhrama,
Bhramarabrahmaradhipadhe,
Jaya Jaya He Mahishasura Mardini, Ramya Kapardini Shaila Suthe

Sahitha maha hava mallama hallika,
Mallitharallaka mallarathe,
Virachithavallika pallika mallika billika,
Bhillika varga Vruthe,
Sithakruthapulli samulla sitharuna,
Thallaja pallava sallalithe,
Jaya Jaya He Mahishasura Mardini, Ramya Kapardini Shaila Suthe

Avirala ganda kalatha mada medura,
Matha matanga rajapathe,
Tribhuvana bhooshana bhootha kalanidhi,
Roopa payonidhi raja suthe,
Ayi suda thijjana lalasa manasa,
Mohana manmatha raja suthe,
Jaya Jaya He Mahishasura Mardini, Ramya Kapardini Shaila Suthe

Kamala dalaamala komala kanthi,
Kala kalithaamala bala lathe,
Sakala vilasa Kala nilayakrama,
Keli chalathkala hamsa kule,
Alikula sankula kuvalaya mandala,
Mauli miladh bhakulalikule,
Jaya Jaya He Mahishasura Mardini, Ramya Kapardini Shaila Suthe

Kara murali rava veejitha koojitha,
Lajjitha kokila manjumathe,
Militha pulinda manohara kunchitha,
Ranchitha shaila nikunjakathe,
Nija guna bhootha maha sabari gana,
Sathguna sambrutha kelithale,
Jaya Jaya He Mahishasura Mardini, Ramya Kapardini Shaila Suthe

Kati thata peetha dukoola vichithra,
Mayuka thiraskrutha Chandra ruche,
Pranatha suraasura mouli mani sphura,
Damsula sannka Chandra ruche,
Jitha kanakachala maulipadorjitha,
Nirbhara kunjara kumbhakuche,
Jaya Jaya He Mahishasura Mardini, Ramya Kapardini Shaila Suthe

Vijitha sahasra karaika sahasrakaraika,
Sarakaraika nuthe,
Krutha sutha tharaka sangaratharaka,
Sangaratharaka soonu suthe,
Suratha Samadhi samana Samadhi,
Samadhi Samadhi sujatharathe,
Jaya Jaya He Mahishasura Mardini, Ramya Kapardini Shaila Suthe

Padakamalam karuna nilaye varivasyathi,
yo anudhinam sa shive,
Ayi kamale kamala nilaye kamala nilaya
Sa katham na bhaveth,
Thava padameva param ithi
Anusheelayatho mama kim na shive,
Jaya Jaya He Mahishasura Mardini, Ramya Kapardini Shaila Suthe

Kanakala sathkala sindhu jalairanu
Sinjinuthe guna ranga bhuvam,
Bhajathi sa kim na Shachi kucha kumbha
Thati pari rambha sukhanubhavam,
Thava charanam saranam kara vani
Nataamaravaaninivasi shivam,
Jaya Jaya He Mahishasura Mardini, Ramya Kapardini Shaila Suthe

Thava Vimalendu kulam vadnedumalam
Sakalayananu kulayathe,
Kimu puruhootha pureendu mukhi
Sumukhibhee rasou vimukhi kriyathe,
Mama thu matham shivanama dhane
Bhavathi krupaya kimu na kriyathe,
Jaya Jaya hey Mahishasura mardini, Ramya kapardini, shaila Suthe

Ayi mai deena dayalu thaya krupayaiva
Thvaya bhavthavyam ume,
Ayi jagatho janani kripayaa asi
thatha anumithasi rathe
Na yaduchitham atra bhavathvya rari kurutha,
durutha pamapakarute
Jaya Jaya He Mahishasura Mardini, Ramya Kapardini Shaila Suthe
Achyutham Keshavam
Tag: carnatic
Audio: https://music.youtube.com/watch?v=XLb7tnvAJtM&list=RDAMVMXLb7tnvAJtM
Video:
acyutaṃ keśavaṃ rāmanārāyaṇaṃ
kṛśhṇadāmodaraṃ vāsudevaṃ harim |
śrīdharaṃ mādhavaṃ gopikā vallabhaṃ
jānakīnāyakaṃ rāmachandraṃ bhaje ‖ 1 ‖

achyutaṃ keśavaṃ satyabhāmādhavaṃ
mādhavaṃ śrīdharaṃ rādhikā rādhitam |
indirāmandiraṃ chetasā sundaraṃ
devakīnandanaṃ nandajaṃ sandadhe ‖ 2 ‖

Krishna Krishna Hare Krishna Krishna
Rama Rama Hare Rama Rama

viśhṇave jiśhṇave śaṅkane chakriṇe
rukmiṇī rāhiṇe jānakī jānaye |
vallavī vallabhāyārchitā yātmane
kaṃsa vidhvaṃsine vaṃśine te namaḥ ‖ 3 ‖

kṛśhṇa govinda he rāma nārāyaṇa
śrīpate vāsudevājita śrīnidhe |
acyutānanta he mādhavādhokśhaja
dvārakānāyaka draupadīrakśhaka ‖ 4 ‖

Krishna Krishna Hare Krishna Krishna
Rama Rama Hare Rama Rama

rākśhasa kśhobhitaḥ sītayā śobhito
daṇḍakāraṇyabhū puṇyatākāraṇaḥ |
lakśhmaṇonānvito vānaraiḥ sevito
agastya sampūjito rāghavaḥ pātu mām ‖ 5 ‖

dhenukāriśhṭakā-niśhṭikṛd-dveśhihā
keśihā kaṃsahṛd-vaṃśikāvādakaḥ |
pūtanākopakaḥ sūrajākhelano
bālahopālakaḥ pātu māṃ sarvadā ‖ 6 ‖

Krishna Krishna Hare Krishna Krishna
Rama Rama Hare Rama Rama

bidyudud-yotavat-prasphurad-vāsasaṃ
prāvṛḍam-bhodavat-prollasad-vigraham |
vānyayā mālayā śobhitoraḥ sthalaṃ
lohitāṅ-ghidvayaṃ vārijākśhaṃ bhaje ‖ 7 ‖

kuñchitaiḥ kuntalai bhrājamānānanaṃ
ratnamauḻiṃ lasat-kuṇḍalaṃ gaṇḍayoḥ |
hārakeyūrakaṃ kaṅkaṇa projjvalaṃ
kiṅkiṇī mañjulaṃ śyāmalaṃ taṃ bhaje ‖ 8 ‖

achyutasyāśhṭakaṃ yaḥ paṭhediśhṭadaṃ
premataḥ pratyahaṃ pūruśhaḥ saspṛham |
vṛttataḥ sundaraṃ kartṛ viśvambharaḥ
tasya vaśyo hari rjāyate satvaram ‖

Krishna Krishna Hare Krishna Krishna
Rama Rama Hare Rama Rama