People who are crazy enough to think they can change the world are the ones who do. -Apple
Your subscription could not be saved. Please try again.
Your subscription to raagabox has been successful.

A sample of other songs in raagabox lyrics * 1 *

Bhaja Govindam
Singer: Sai Students
Tag: carnatic
Audio: https://music.youtube.com/watch?v=KCbA6Il30P0
Video:
bhaja govindam bhaja govindam
bhaja govindam müdhamate,
samprápte sannihite kále
na hi na hi rakshati dukrunkarane || 1 ||

mūḍha jahīhi dhanāgamatṛṣṇāṁ
kuru sadbuddhiṁ manasi vitṛṣṇām |
yallabhase nijakarmopāttaṁ
vittaṁ tena vinodaya cittam || 2 ||

nārīstanabhara nābhīdeśaṁ
dṛṣṭvā māgāmohāveśam |
etanmāṁsāvasādi vikāraṁ
manasi vicintaya vāraṁ vāram || 3 ||

nalinīdalagata jalamatitaralaṁ
tadvajjīvitamatiśayacapalam |
viddhi vyādhyabhimānagrastaṁ
lokaṁ śokahataṁ ca samastam || 4 ||

yāvadvittopārjana saktaḥ
stāvannija parivāro raktaḥ |
paścājjīvati jarjara dehe
vārtāṁ ko’pi na pṛcchati gehe || 5 ||

yāvatpavano nivasati dehe
tāvatpṛcchati kuśalaṁ gehe |
gatavati vāyau dehāpāye
bhāryā bibhyati tasminkāye || 6 ||

bālastāvatkrīḍāsaktaḥ
taruṇastāvattaruṇīsaktaḥ |
vṛddhastāvaccintāsaktaḥ
pare brahmaṇi ko’pi na saktaḥ || 7 ||

kāte kāntā kaste putraḥ
saṁsāro’yamatīva vicitraḥ |
kasya tvaṁ kaḥ kuta āyātaḥ
tattvaṁ cintaya tadiha bhrātaḥ || 8 ||

satsaṇgatve nissṇgatvaṁ
nissaṇgatve nirmohatvam |
nirmohatve niścalatattvaṁ
niścalatattve jīvanmuktiḥ || 9 ||

vayasigate kaḥ kāmavikāraḥ
śuṣke nīre kaḥ kāsāraḥ |
kśīṇevitte kaḥ parivāraḥ
jñāte tattve kaḥ saṁsāraḥ || 10 ||

mā kuru dhana jana yauvana garvaṁ
harati nimeṣātkālaḥ sarvam |
māyāmayamidamakhilaṁ hitvā
brahmapadaṁ tvaṁ praviśa viditvā || 11 ||

dinayāminyau sāyaṁ prātaḥ
śiśiravasantau punarāyātaḥ |
kālaḥ krīḍati gacchatyāyuḥ
tadapi na muñcatyāśāvāyuḥ || 12 ||


kāte kāntā dhana gatacintā
vātula kiṁ tava nāsti niyantā |
trijagati sajjanasaṁ gatiraikā
bhavati bhavārṇavataraṇe naukā || 13 ||

dvādaśa-mañjarikābhiraśēṣaḥ
kathitō vaiyākaraṇasyaiṣaḥ ।
upadēśō’bhūdvidyā-nipuṇaiḥ
śrīmachChaṅkara-bhagavachCharaṇaiḥ ॥ 14 ॥

jaṭilo muṇḍī luñchitakeśaḥ
kāṣāyāmbarabahukṛtaveṣaḥ |
paśyannapi cana paśyati mūḍhaḥ
udaranimittaṁ bahukṛtaveṣaḥ || 15 ||

aṇgaṁ galitaṁ palitaṁ muṇḍaṁ
daśanavihīnaṁ jataṁ tuṇḍam |
vṛiddho yāti gṛihītvā daṇḍaṁ
tadapi na muñcatyāśāpiṇḍam || 16 ||

agre vahniḥ pṛṣṭhebhānuḥ
rātrau cubukasamarpitajānuḥ |
karatalabhikśastarutalavāsaḥ
tadapi na muñcatyāśāpāśaḥ || 17 ||

kurute gaṅgāsāgaragamanaṁ
vrataparipālanamathavā dānam |
jñānavihinaḥ sarvamatena
muktiṁ na bhajati janmaśatena || 18 ||

sura mandira taru mūla nivāsaḥ
śayyā bhūtala majinaṁ vāsaḥ |
sarva parigraha bhoga tyāgaḥ
kasya sukhaṁ na karoti virāgaḥ || 19 ||

yogarato vābhogaratovā
saṇgarato vā saṇgavīhinaḥ |
yasya brahmaṇi ramate cittaṁ
nandati nandati nandatyeva || 20 ||

bhagavad gītā kiñcidadhītā
gaṇgā jalalava kaṇikāpītā |
sakṛdapi yena murāri samarcā
kriyate tasya yamena na carcā || 21 ||

punarapi jananaṁ punarapi maraṇaṁ
punarapi jananī jaṭhare śayanam |
iha saṁsāre bahudustāre
kṛpayā’pāre pāhi murāre || 22 ||