Madhura MOg=hana Ghana Shyama
Audio: https://music.youtube.com/watch?v=pBTmNrRPKiw
Video: VIDEO
Madhura Mohana Ghana Shyama Sundara Sayee
Aananda Pradayee Naa Andaala Rasivoyi (2)
Neeve Naa Maata Pita Bhraata Ve Sadaa
Sakhudavu Guru Daivamu Mari Antha Neeve Ga
Neede Tanuvu Neede Manasu Antha Neede Ga
Anuvanuvuna Kanakanamuna Nindi Unna Sadaya Hrudaya (2)
Madhura Mohana…
Ninne Poojinchaleni Ee Karamulelano
Ninne Dhyaninchaleni Ee Dehamelano
Kanu Vinduga Ninu Choodani Kannulelano
Ninne Marichi Ninthalanchani Janmamelano
Ninu Piluvani Ninu Thalavani Jihvamela Jeevamela (2)
Madhura Mohana…
Sai You are the Ocean of Love
Audio: https://music.youtube.com/watch?v=MD8cQVxT-10
Video: VIDEO
Sai You are the Ocean of Love
Sai You are my Teacher and Guide
I want to stay in Your arms,
Learn the wonders of Life
Sai You are my Heart and my Soul
Sai You are the love that I own
I want to sail on a ship
Journey the oceans of Love
Teach me Your ways
I want to learn to do Your service always
I want to learn to see Your light in every sun
See the blossoms of Your messages unfold
I want to be Your messenger Oh my Lord
I want to be Your devotee, my reward
Will be the blessings from Your Heart
I want to be a part of Your Ocean of Love
Sai You are the Ocean of Love
Sai You are my Teacher and Guide
I want to stay in Your arms,
Learn the wonders of Life
Sai You are my Heart and my Soul
Sai You are the love that I own
I want to sail on a ship
Journey the oceans of Love
My life is not as complete
Without Your loving Grace, that I need
My heart makes not a single sound
Without Your light
My heart is longing to see
What it is to be free, Oh Sai
Of my worldly desires
All I ask of You now
Give me your darshan
Give me your Presence
I want to serve You till I reach Your feet
Make me Your Hands
And make me Your Heart
Give me the strength to be a part
Of your Ocean of Love
Sai You are the Ocean of Love
Sai You are my Teacher and Guide
I want to stay in Your arms,
Learn the wonders of Life
Sai You are my Heart and my Soul
Sai You are the love that I own
I want to sail on a ship
Journey the oceans of Love
Guru Paduka Stotram
Audio: https://music.youtube.com/watch?v=KI0KwXHNGmQ
Video: VIDEO
anantasaṃsāra samudratāra naukāyitābhyāṃ gurubhaktidābhyām ।
vairāgyasāmrājyadapūjanābhyāṃ namō namaḥ śrīgurupādukābhyām ॥ 1 ॥
kavitvavārāśiniśākarābhyāṃ daurbhāgyadāvāṃ budamālikābhyām ।
dūrikṛtānamra vipattatibhyāṃ namō namaḥ śrīgurupādukābhyām ॥ 2 ॥
natā yayōḥ śrīpatitāṃ samīyuḥ kadāchidapyāśu daridravaryāḥ ।
mūkāśrcha vāchaspatitāṃ hi tābhyāṃ namō namaḥ śrīgurupādukābhyām ॥ 3 ॥
nālīkanīkāśa padāhṛtābhyāṃ nānāvimōhādi nivārikābhyām ।
namajjanābhīṣṭatatipradābhyāṃ namō namaḥ śrīgurupādukābhyām ॥ 4 ॥
nṛpāli maulivrajaratnakānti saridvirājat jhaṣakanyakābhyām ।
nṛpatvadābhyāṃ natalōkapaṅkatē: namō namaḥ śrīgurupādukābhyām ॥ 5 ॥
pāpāndhakārārka paramparābhyāṃ tāpatrayāhīndra khagēśrvarābhyām ।
jāḍyābdhi saṃśōṣaṇa vāḍavābhyāṃ namō namaḥ śrīgurupādukābhyām ॥ 6 ॥
śamādiṣaṭka pradavaibhavābhyāṃ samādhidāna vratadīkṣitābhyām ।
ramādhavāndhristhirabhaktidābhyāṃ namō namaḥ śrīgurupādukābhyām ॥ 7 ॥
svārchāparāṇāṃ akhilēṣṭadābhyāṃ svāhāsahāyākṣadhurandharābhyām ।
svāntāchChabhāvapradapūjanābhyāṃ namō namaḥ śrīgurupādukābhyām ॥ 8 ॥
kāmādisarpa vrajagāruḍābhyāṃ vivēkavairāgya nidhipradābhyām ।
bōdhapradābhyāṃ dṛtamōkṣadābhyāṃ namō namaḥ śrīgurupādukābhyām ॥ 9 ॥
Taal Bole Chipalila
Audio: https://music.youtube.com/watch?v=7djFu4fBWxE
Video: VIDEO
Taal Bole Chipalila, Naach Maazyasang
Taal Bole Chipalila, Naach Maazyasang
Devachiya Dwari Aaj, Rangla Abhang
Devachiya Dwari Aaj, Rangla Abhang
Darbari Aale, Rank Ani Rao
Darbari Aale, Rank Ani Rao
Saare Ekroop, Naahi Bhedbhaav
Saare Ekroop, Naahi Bhedbhaav
Gaau Naachu Saare, Ho
Gau Naachu Saare Houni Nihsang
Devajichya Dwaari Aaj, Rangla Abhang
Taal Bole Chipalila, Naach Maazyasang
Taal Bole Chipalila, Naach Maazyasang
Devachiya Dwari Aaj, Rangla Abhang
Jansevepayi, Kaaya Zijvavi, Kaya..
Jansevepayi, Kaaya Zijvavi
Ghaav Sosuniyaa, Mane Rangvavi,
Ghaav Sosuniyaa, Mane Rangvavi
Taal Deuni Ha
Taal Deuni Ha, Bolto Mrudang
Devajichya Dwari Aaj Rangla Abhang
Taal Bole Chipalila, Naach Maazyasang
Taal Bole Chipalila, Naach Maazyasang
Devachiya Dwari Aaj, Rangla Abhang
Brahmanandi Deh, Bunduniya Jaai
Brahmanandi Deh, Bunduniya Jaai
Ek Ek Khamb, Warkari Hoi
Ek Ek Khamb, Warkari Hoi
Kailasa Nath..
Kailasa Nath, Jhala Pandurang
Devajichya Dwari Aaj, Rangla Abhang
Taal Bole Chipalila, Naach Maazyasang
Taal Bole Chipalila, Naach Maazyasang
Devachiya Dwari Aaj, Rangla Abhang
Devachiya Dwari Aaj, Rangla Abhang.
Songs Medley - Aradhana Day
Audio: https://music.youtube.com/watch?v=NmBwhnMrmFY
Video: VIDEO
Every Moment Of My Life, Please Be With Me
In Every Single Act Of Mine, Be Thou My Guide
(Baba Sai Baba - 2)
When we slip, when we fall
Lend me your hand
When we stray far away
Bring me back again
But...
There is no slip there is no fall when we hold Your hand
We wont stray far away with Your hand in hand
Baba Sai Baba - 2
Dil Yahi Kehataa Hai Maa Sang Rahen Hardam Yahaan (2)
Tere Pyaar Mein Paakar Hamaari Poori Huyi Tamannaayen Saari (2)
Maa O Maa…
Tumhi Se Hamne Jeevan Paayaa Tumne Hamko Jeenaa Sikhaayaa (2)
Dekar Hamko Sukh Ki Chhaayaa Dukh Ka Toone Bhaar Uthaaya
(Maa O Maa…)
O How We Love Thee Lord, Living God (2)
(Beat stops) With Deep And Purest Feelings
Pray Fill Our Hearts, With Righteousness
We Worship Thee With Rising Hopes
(Beat starts) O How We Love Thee Lord, Living God
With Deep And Purest Feelings
Save Us, Guide Us, Love Us, (2)
Baba Sai Baba ..(2)
Maa O Maa .. Maa Sai Maa ..
Medha Suktam
Audio: https://music.youtube.com/watch?v=EwTppFPdFV4
Video: VIDEO
taittirīyāraṇyakam - 4, prapāṭhakaḥ - 10, anuvākaḥ - 41-44
ōṃ yaśChanda̍sāmṛṣa̠bhō vi̠śvarū̍paḥ । Chandō̠bhyō-dhya̠mṛtā̎thsamba̠bhūva̍ । sa mēndrō̍ mē̠dhayā̎ spṛṇōtu । a̠mṛta̍sya dēva̠dhāra̍ṇō bhūyāsam । śarī̍ra-mmē̠ vicha̍rṣaṇam । ji̠hvā mē̠ madhu̍mattamā । karṇā̎bhyāṃ̠ bhūri̠viśru̍vam । brahma̍ṇaḥ kō̠śō̍-si mē̠dhayā pi̍hitaḥ । śru̠ta-mmē̍ gōpāya ॥
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥
ō-mmē̠dhādē̠vī ju̠ṣamā̍ṇā na̠ āgā̎-dvi̠śvāchī̍ bha̠drā su̍mana̠sya mā̍nā । tvayā̠ juṣṭā̍ nu̠damā̍nā du̠ruktā̎-nbṛ̠hadva̍dēma vi̠dathē̍ su̠vīrā̎ḥ । tvayā̠ juṣṭa̍ ṛ̠ṣirbha̍vati dēvi̠ tvayā̠ brahmā̍-'ga̠taśrī̍ru̠ta tvayā̎ । tvayā̠ juṣṭa̍śchi̠traṃ vi̍ndatē vasu̠ sā nō̍ juṣasva̠ dravi̍ṇō na mēdhē ॥
mē̠dhā-mma̠ indrō̍ dadātu mē̠dhā-ndē̠vī sara̍svatī । mē̠dhā-mmē̍ a̠śvinā̍vu̠bhā-vādha̍ttā̠-mpuṣka̍rasrajā । a̠psa̠rāsu̍ cha̠ yā mē̠dhā ga̍ndha̠rvēṣu̍ cha̠ yanmana̍ḥ । daivī̎-mmē̠dhā sara̍svatī̠ sā mā̎-mmē̠dhā su̠rabhi̍-rjuṣatā̠g̠ svāhā̎ ॥
āmā̎-mmē̠dhā su̠rabhi̍-rvi̠śvarū̍pā̠ hira̍ṇyavarṇā̠ jaga̍tī jaga̠myā । ūrja̍svatī̠ paya̍sā̠ pinva̍mānā̠ sā mā̎-mmē̠dhā su̠pratī̍kā juṣantām ॥
mayi̍ mē̠dhā-mmayi̍ pra̠jā-mmayya̠gni-stējō̍ dadhātu̠,
mayi̍ mē̠dhā-mmayi̍ pra̠jā-mmayīndra̍ indri̠ya-nda̍dhātu̠,
mayi̍ mē̠dhā-mmayi̍ pra̠jā-mmayi̠ sūryō̠ bhrājō̍ dadhātu ॥
[ōṃ haṃ̠sa̠ haṃ̠sāya̍ vi̠dmahē̍ paramahaṃ̠sāya̍ dhīmahi । tannō̍ haṃsaḥ prachō̠dayā̎t ॥ (haṃsagāyatrī)]
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥
Balvikas Shlokas
Audio: https://music.youtube.com/watch?v=IGFYcg9GUN0
Video: VIDEO
1. Vakratunda Mahakaya......
Vakratunda Mahakaya Surya Koti Samaprabha |
Nirvighnam Kuru Me Dev Sarv-Kaaryeshu Sarvadaa ||
2. Omkara Bindu Samyuktam......
omkaram bindu samyuktam nityam dhyayanti yoginah |
kamadam mokshadam chaiva onkaraya namo namah ||
3. Gurur Brahma Gurur Vishnu......
Gurur Brahma Gurur Vishnu Gurur Devo Maheshwarah |
Guru Saakshaata Parabrahma Tasmai Shri Guruve Namah ||
4. Ya Kundendu Tushara Hara Dhavala.......
Ya Kundendu Tusharahara Dhavala Ya Shubhra Vastravrita
Ya Veena Varadanda Manditakara Ya Shveta Padmasana
Ya Brahmachyuta Shankara Prabhritibihi Devaih Sada Pujita
Sa Mam Pathu Saravatee Bhagavatee Nihshesha Jadyapaha.
5. Kailaasarana Shiva Chandramouli.....
Kailaasarana Shiva Chandramouli
Phaneendra Maathaa Mukutee Zalaalee
Kaarunya Sindhu Bhava Dukha Haaree
Thujaveena Shambho Maja Kona Taaree
6. Sarva Mangala Mangalye.....
sarvamaṅgalamāṅgalye śive sarvārthasādhike |
śaraṇye tryambake gauri nārāyaṇi namo’stu te ||
7. Shantaakaram Bhujaga Shayanam......
shantakaram bhujagashayanam padmanabham suresham
vishvadharam gaganasadrisham meghavarnam shubhangam |
lakshmikantam kamalanayanam yogibhirdhyanaganyam
vande vishnum bhavabhayaharam sarvalokaikanatham ||
8. Manojavam Maaruta Tulya Vegam......
manojavam marutatulyavegam
jitendriyam buddhimatam varishtha |
vatatmajam vanarayuthamukhyam
shriramadutam sharanam prapadye |
9. Poorvam Rama Tapovanadi Gamanam.....
Poorvam Rama-tapo-vanaadi-gamanam Hatva Mrugam Kaanchanam
Vaidehee-haranam Jatayu-maranam Sugreeva-sambhashanam
Balee-nigrahanam Samudra-taranam Lankapuri-daahanam
Paschaat Raavana-kumbhakarna-hananam Etatdhi Ramayanam.
10. Karaagre Vasathe Lakshmi.....
KaraAgre Vasate Lakshmi, Kara-Madhye Saraswati
Kara-Moole Sthitaa Gowri, Mangalam Kara-Darshanam
11. Harir Dhaata Harir Bhokta.....
Harir Dhaata Harir Bhokta
Harir Annam Prajaapatih
Harir Vipra Shareerastu
Bhunkte Bhojayate Harih.
12. Karacharana kritam Va Kayajam Karmajam Va....
Karacharana Krtam Vaakkaayajam Karmajam Vaa,
Shravananayanajam Vaa Maanasam Vaaparaadham,
Vihitamavihitam Vaa Sarvametatkshamasva,
Jaya Jaya Karunaabdhe Shri Mahaadeva Shambho.
13. Twameva Mata Cha Pita Twameva.....
twameva mata cha pita twameva |
tvameva bandhushcha sakha tvameva |
tvameva vidya dravinam tvameva |
tvameva sarvam mama deva deva ||
14. Sarve Vai Sukhinah Santu......
Sarve Vai Sukhinah Santu
Sarve santu nirāmayāḥ
Sarve bhadrāṇi paśyantu
Mā kashchit duḥkha bhāgbhavet
15. Mangala Arati [ Sarva Dharma Prayer ]
Om Tat Sat Sri Narayana Tu
Purushothama Guru Tu
Siddha Buddha Tu, Skanda Vinayaka
Savita Pavaka Tu, Savita Pavaka Tu
Brahma Mazda Tu, Yahva Shakthi Tu
Yeshu Pitha Prabhu Tu
Rudra Vishnu Tu, Rama Krishna Tu
Rahim Tao Tu, Rahim Tao Tu
Vasudeva Go Vishwa Roopa Tu
Chidananda Hari Tu
Advitiya Tu Akala Nirbhaya
Atma Linga Shiva Tu (Sai) (3)
16. Om Shanti Shanti Shantihi
Avagha Rang Ek Jhala - Abhang
Audio: https://music.youtube.com/watch?v=35dzJtcKEEI
Video: VIDEO
Avagha rang ek jhaala l
Rangi rangala shrirang ll
Mi tunpan gele waaya l
Paahata pandharichya raaya ll
Naahi bhedaache te kaam l
Paloni gele krodh kaam ll
Dehi asoni widehi l
Sada samaadhist paahi ll
Paahate paahane gele duri l
Mhane chokhiyaachi mahaari ll
Gayathri Mantra
Video: VIDEO
Om bhūr bhuvaḥ svaḥ
tat savitur vareṇyaṃ
bhargo devasya dhīmahi
dhiyo yo naḥ prachodayāt
Meaning :
" Gayathri is Sarvadevata Swarupini and Sarvamantra Swarupini (Embodiment of all Gods and all Mantras)."
" Gayathri Chhandasam Matha - Gayathri is the mother of the Vedas."
There is no need to chant any other mantra if you chant the Gayathri mantra.
Gayantham Trayate Ithi Gayatri - Gayathri protects the one who recites it.
Memu Aagamu
Audio: https://music.youtube.com/watch?v=1-4NgZK2_ug
Video: VIDEO
Do pal mujhe rukna nahi
Main to hoon jaise bahti ye hawa
Auro ki main auro ki main
Sunta nahi sunta nahi
Mujhsa nahi hai koi doosra
Saari duniya se abb yaari
Karni bhi kyun bewajah
Main yahaan tu yahaan
Saari duniya se abb yaari
Karni bhi kyun bewajah
Main yahaan tu yahaan
Memu aagamu assalu aagamu
Memu aagamu assalu aagamu
Memu aagamu assalu aagamu
Memu aagamu assalu aagamu
Memu aagamu assalu aagamu
Memu aagamu assalu aagamu
Memu aagamu assalu aagamu
Memu aagamu assalu aagamu
Sri Sainatha Mahima Stotram
Audio: https://music.youtube.com/watch?v=u8-jY_w_BZA&list=RDAMVMu8-jY_w_BZA
Video: VIDEO
Akanda Mandalakaram Vyaptam Ena Characharam
Tatpadam Darsitam Ena Tasmai Sri Gurave Namah ||
Ajñānatimirāndhasya Jñānāñjanaśalākayā |
Cakṣurunmīlitaṃ Yēna Tasmai Śrīguravē Namaḥ
Gururbrahmā Gururviṣṇuḥ Gururdēvō Mahēśvaraḥ |
Gururēva Parambrahma Tasmai Śrīguravē Namaḥ
Tvamēva Mātā Ca Pitā Tvamēva
Tvamēva Bandhuśca Sakhā Tvamēva |
Tvamēva Vidyā Draviṇaṃ Tvamēva
Tvamēva Sarvaṃ Mama Dēva Dēva
Sri Sai Deva
1. Sadaa Satswaroopam Chidaananda Kandam
Jagat Sambhavasthaana Samhaara Hetum
Swabhaktechayaa Maanusham Darshayantam
Namaameeshwaram Sadgurum Sai Natham (2)
2. Bhavadhvaanta Vidhvamsa Maartanda Meedyam
Manovaagateetam Munirdhyaana Gamyam
Jagadvyaapakam Nirmalam Nirgunam Tvaam
(Namaameeshwaram...)
3. Bhavaambodhi Magnaarditaanaam Janaanaam
Swapaadaashritaanaam Swabhakta Priyaanaam (2)
Samudhaaranaartham Kalau Sambhawantam
(Namaameeshwaram...)
4. Sadaa Nimbavrukshasya Moolaadhivaasaat
Sudhaashraavinam Tiktamapyapriyam Tam
Tarum Kalpavrukshaadhikam Saadhayantam
(Namaameeshwaram...)
5. Sadaa Kalpavrukshasya Tasyaadi Moole
Bhavad Bhaava Budhyaa Saparayaadi Sevaam
Nrunaam Kurvataam Bhukti Mukti Pradantam
(Namaameeshwaram...)
6. Anekaashrutaa Tarkaleelaa Vilaasaih
Samaavishkruteshaana Bhaasvat Prabhaavam (2)
Aham Bhaavaheenam Prasannaatma Bhaavam
(Namaameeshwaram...)
7. Sataam Vishramaaraama Mevaabhiraamam
Sadaa Sajjanaih Samstutam Sannamadbhih
Janaamodadam Bhakta Bhadra Pradantam
(Namaameeswaram...)
8. Ajanmaadyamekam Parambrahma Saakshaat
Swayam Sambhavam Raamamevaavateernam
Bhavaddarshanaat Sampuneetah Prabhoham
(Namaameeshwaram...)
Vidya Naama
Video: VIDEO
Vidyā Nāma Narasya Rūpamadhikaṃ Prachchannaguptaṃ Dhanam
Vidyā Bhogakarī Yaśaḥ Sukhakarī Vidyā Gurūṇāṃ Guraḥ।
Vidyā Bandhujano Videśagamane Vidyā Parā Devatā
Vidyā Rājasu Pūjyate Na Hi Dhanaṃ Vidyā Vihīnaḥ Paśuḥ॥
Meaning :
It Is the Knowledge which is the Hidden Wealth of Man"s Personality, Bestows Enjoyment, Fame & Happiness, the Teacher of Teachers, Friend in a Foriegn Land, the Highest Deity. Among Kings Knowledge is more valued than Wealth. Bereft of Knowledge , Man is an Animal
Param Sukham
Audio: https://music.youtube.com/watch?v=StOu6u5vy7I&list=RDAMVMStOu6u5vy7I
Video: VIDEO
Sadayam Hridayam - Karuna NIndina Hryudayam
Yasya Bhashitam (Tat) Satya Bhooshitam - Sathyamtho Kudina Vaakku
Deham Para Hite Yasyam - Sevalo Nimagnamaina Deham
Kalau Nasti Param Sukham - Inthaku Minchina Parama Sukhamemunnadi?
Meaning :
A Heart full of Compassion,
Speech full of Truth,
A Body dedicated to Service,
What else be the greatest happiness One should attain?
Hanuman Chalisa - Rama Lakshmana Janaki
Audio: https://music.youtube.com/watch?v=P6vmrV_BEkA&list=RDAMVMP6vmrV_BEkA
Video: VIDEO
॥ Doha ॥
Shri Guru Charan Saroj Raj,Nij manu Mukuru Sudhaari।
Barnau Raghubar Bimal Jasu,Jo Daayeku Phal Chaari॥
Buddhiheen Tanu Jaanike,Sumirau Pavan-Kumaar।
Bal Buddhi Bidya Dehu Mohi,Harahu Kales Bikaar॥
॥ Chaupai ॥
Jai Hanuman Gyaan Gun Sagar।
Jai Kapis Teehun Lok Ujagar॥
Ram Doot Atulit Bal Dhama।
Anjani-Putra Pavansut Nama॥
Mahabir Bikram Bajrangi।
Kumati Nivaar Sumati Ke Sangi॥
Kanchan Baran Biraaj Subesa।
Kaanan Kundal Kunchit Kesa॥
Haath Bajra Aau Dhwaja Biraaje।
Kaandhe Moonj Janeu Saaje॥
Sankar Suvan Kesarinandan।
Tej Prataap Maha Jag Bandan॥
Bidyabaan Guni Ati Chaatur।
Ram Kaaj Karibe Ko Aatur॥
Prabhu Charitra Sunibe Ko Rasiya।
Ram Lakhan Sita Man Basiya॥
Sukshma Roop Dhari Siyahin Dikhawa।
Bikat Roop Dhari Lanka Jarawa॥
Bheem Roop Dhari Asur Sanhaare।
Ramchandra Ke Kaaj Sanwaare॥
Laaye Sajivan Lakhan Jiyaaye।
Shri Raghubeer Harashi Ur Laaye॥
Raghupati Keenhi Bahut Badai।
Tum Mum Priy Bharat Hi Sam Bhai॥
Sahas Badan Tumhro Jas Gaavein।
Asa Kahi Shripati Kanth Lagavein॥
Sankadik Bramhadi Munisa।
Narad Sarad Sahit Ahisa॥
Jam Kuber Digpaal Jahan Te।
Kabi Kobid Kahi Sake Kahaan Te॥
Tum Upkaar Sugreevhin Kinha।
Ram Milaaye Raajpad Dinha॥
Tumhro Mantra Vibhishan Maana।
Lankeswar Bhaye Sab Jag Jana॥
Jug Sahastra Jojan Par Bhaanu।
Lilyo Taahi Madhur Phal Jaanu॥
Prabhu Mudrika Meli Mukh Maahi।
Jaldhi Laanghi Gaye Achraj Naahi॥
Durgam Kaaj Jagat Ke Jete।
Sugam Anugraha Tumhre Tete॥
Ram Dooare Tum Rakhwaare।
Hoat Na Aagya Binu Paisare॥
Sab Sukh Lahai Tumhari Sarna।
Tum Rakhshak Kaahu Ko Darna॥
Aapan Tej Samharo Aapai।
Teeno Lok Haank Te Kaanpen॥
Bhoot Pisaach Nikat Nahi Aave।
Mahabir Jab Naam Sunave॥
Naasai Rog Harai Sab Peera।
Japat Nirantar Hanumat Beera॥
Sankat Te Hanuman Chhoodave।
Man Krama Bachan Dhyaan Jo Laave॥
Sab Par Raam Tapasvi Raja।
Tin Ke Kaaj Sakal Tum Saaja॥
Aur Manorath Jo Koi Laave।
Soi Amit Jivan Phal Paave॥
Chaaro Jug Partaap Tumhara।
Hai Parsiddh Jagat Ujiyara॥
Saadhu Sant Ke Tum Rakhwaare।
Asur Nikandan Ram Dulaare॥
Asht Siddhi Nau Nidhi Ke Daata।
Asa bar Deen Janki Maata॥
Ram Rasayan Tumhre Paasa।
Sada Raho Raghupati Ke Daasa॥
Tumhre Bhajan Ram Ko Paave।
Janam Janam Ke Dukh Bisraave॥
Antakaal Raghubar Pur Jaayee।
Jahan Janam Hari-Bhakt Kahayee॥
Aur Devta Chitt Na Dharayi।
Hanumat Sei Sarb Sukh Karayi॥
Sankat Kate Mite Sab Peera।
Jo Sumirai Hanumat Balbira॥
Jai Jai Jai Hanuman Gosaai।
Kripa Karahun Gurudev Ki Naai॥
Jo Sat Baar Paath Kar Koi।
Chhootahin Bandi Maha sukh Hoyi॥
Jo Yeh Padhe Hanuman Chalisa।
Hoye Siddhi Saakhi Gaurisa॥
Tulsidas Sada Harichera।
Kije Naath Hridaya Mahn Dera॥
॥ Doha ॥
Pavantanaye Sankat Haran,Mangal Moorti Roop।
Ram Lakhan Sita Sahit,Hridaya Basahu Soor Bhoop॥
|| Bhajan ||
Rama Lakshmana Janaki
Jai Bolo Hanuman Ki
Guruvina Glaama(Kannada)
Audio: https://music.youtube.com/watch?v=NOQGSsFJg5A&list=RDAMVMNOQGSsFJg5A
Video: VIDEO
pallavi
guruvina gulAmanAguva tanaka doreyataNNa mukuti
paripari shAstravanOdidarEnu vyarttavAyitu bhakuti
caraNam 1
Aru shAstrava Odidarilla mUrAr purANava mugisidarilla
sAra nyAya kathegaLa kELdarilla dhIranAgi tA pELidarilla
caraNam 2
koraLoLu mAle dharisidarilla beraLoLu japa maNi eNisidarilla
maruLanAgi tA sharIrake bhUdi oresi koNDu tAnu tirugidarilla
caraNam 3
nAriya bhOga aLisidarilla shArIrage sukha biDisidarilla
nArada varada purandara viTTala sEri koNDu tA paDEyuva tanaka
Srivalli - English Version
Audio: https://music.youtube.com/watch?v=l8jcSwlh7bo&list=RDAMVMl8jcSwlh7bo
Video: VIDEO
Oh you turn off to the other side
When I stare at you
Oh you close your eyes so I wont see them
Oh yes you do
Everyday, even without blinking
You stare at your invisible God
But why are you ignoring me
When I"m in front of you?
Choope Bangaramayene Srivalli
Maate Manikyamayene
Choope Bangaramayene Srivalli
Navve Navaratnamayene
Oh look at me, every time, always
I used to be leading
Now I"m following you everywhere that you go
Oh look at me, never did I ever bend my head for anyone
Now I"m bending my whole body, so I can see your anklet
After living such a great life
I"m now doing everything I can
For me it"s enough,
if only for a second you look at me
Choope Bangaramayene Srivalli
Maate Manikyamayene
Choope Bangaramayene Srivalli
Navve Navaratnamayene
Sri Ganeshahshtakam
Video: VIDEO
Who is intoxicated by the love of the devotees, I salute the Master of Ganas.
citraratnavicitrāṅgaṃ citramālāvibhūṣitaṃ |
citrarūpadharaṃdēvaṃ vandēhaṃ gaṇanāyakam ||
Whose form is decorated with colourful gems and is adorned with beautiful garlands.
The Lord who can assume any form, I salute the Master of Ganas.
gajavaktraṃ suraśrēṣṭhaṃ karṇacāmara bhūṣitaṃ |
pāśāṅkuśadharaṃ dēvaṃ vandēhaṃ gaṇanāyakam ||
The elephant-faced One, Best among the Gods, who is adorned with fan-like ears.
The Lord who holds a noose and a goad, I salute the Master of Ganas.
mūṣikōttamamāruhya dēvāsura mahāhavē |
yōddhukāmaṃ mahāvīryaṃ vandēhaṃ gaṇanāyakam ||
Who having mounted the best mouse, in the great battle between the Gods and the demons,
Zealous to fight displayed great valour, I salute the Master of Ganas.
yakṣa kinnara gandharva siddha vidyadharai sadā |
stūyamānaṃ mahātmānaṃ vandēhaṃ gaṇanāyakam ||
The Yakshas (nature spirits), Kinnaras (attendants of Kubera), Gandharvas (celestial singers), Sidhas (beings with magical powers) and scholars praise Him, the great One, I salute the Master of Ganas.
sarvavighnaharaṃ dēvaṃ sarvavighnavivarjitaṃ |
sarva siddhi pradātāraṃ vandēhaṃ gaṇanāyakam ||
The Lord who destroys all obstacles, who is untouched by all obstacles
The conferrer of all success, I salute the Master of Ganas.
gaṇāṣṭakaṃ idaṃ puṇyaṃ bhaktyā yaḥ paṭhēnnaraḥ
vimuktasarvapāpēbhyo śivalokaṃ sa gacchati ||
Those who chant with devotion this sacred octet on Ganesha,
will be redeemed of all sins and will reach the realm of Lord Shiva.
Sri Krishnashtakam
Video: VIDEO
ananta saṁsāra samudra tāra
naukāyitābhyāṁ guru bhakti dābhyām |
It helps to cross the endless ocean of samsara (worldly existence),
becoming a boat, and it confers devotion to the Guru.
vairāgya sāmrājyada pūjanābhyāṁ
namō namaḥ śrīguru pādukābhyām ||
Worshipping them, one reaches the dominion of renunciation itself
Salutations again and again unto the holy Padukas (sandals) of the Guru.
kavitva vārāśi niśākarābhyāṁ
dourbhāgya dāvām budamālikābhyām |
For the surging ocean of knowledge, it is like the full moon
For the fire of misfortunes, it is the cluster of clouds that showers rain.
dūrī kr̥tā namra vipattitābhyāṁ
namō namaḥ śrīguru pādukābhyām ||
For those who worship them, they remove all adversities
Salutations again and again unto the holy Padukas of the Guru.
natā yayōḥ śrīpatitāṁ samīyuḥ
kadācidapyāśu daridra varyāḥ |
Prostrating to them, they have become prosperous
instantly, even those that were wallowing in poverty.
mūkāśca vācaspatitāṁ hi tābhyāṁ
namō namaḥ śrīguru pādukābhyām ||
And the mute ones are transformed into eloquent orators
Salutations again and again unto the holy Padukas of the Guru.
nālīkanīkāśa padāhr̥tābhyāṁ
nānā vimōhādi nivārikābhyām |
Attracting one to the (Guru"s) feet that are like a bouquet of lotuses
Removing the multitudes of desires that are born of delusion.
namajjanābhīṣṭa tatipradābhyāṁ
namō namaḥ śrīguru pādukābhyām ||
They fulfil all the wishes of those that bow in submission
Salutations again and again unto the holy Padukas of the Guru.
nr̥pāli mauli vraja ratna kānti-
sarid virājaj jhaṣa kanyakābhyām |
They shine like the gem that adorns a king"s crown
Like a charming damsel in a fish infested large river.
nr̥patva dābhyāṁ natalōka paṅktēḥ
namō namaḥ śrīguru pādukābhyām ||
Sovereignty is conferred on the array of devotees that bow before them
Salutations again and again unto the holy Padukas of the Guru.
pāpāndhakārārka paramparābhyāṁ
tāpatrayāhīndra khagēśvarābhyām |
They are like the Sun that destroy the endless darkness of sins
To the serpent of the triad miseries (caused by self, others and nature), they are like the King of Birds (Garuda).
jāḍyābdhi samśōṣaṇa vāḍavābhyāṁ
namō namaḥ śrīguru pādukābhyām ||
They are the conflagration that dries up the ocean of ignorance
Salutations again and again unto the holy Padukas of the Guru.
śamādi ṣaṭka prada vaibhavābhyāṁ
samādhi dāna vrata dīkṣitābhyām |
They confer the six kinds of prosperity (shat-sampatti) that begins with control of the mind
They are bound by the vow to lead the initiated to Samadhi.
muktēhē hētusca sthira bhakti dābhyāṁ
namō namaḥ śrīguru pādukābhyām ||
They are the source of liberation and conferrers of steady devotion
Salutations again and again unto the holy Padukas of the Guru.
svārcā parāṇām akhilēṣṭa dābhyāṁ
svāhā sahāyākṣa dhurandharābhyām |
They fulfil all wishes of those that are ever ready to serve
and focussed on helping the ones in need,
svāntāccha bhāva prada pūjanābhyāṁ
namō namaḥ śrīguru pādukābhyām ||
And bestow purity of heart when worshipped
Salutations again and again unto the holy Padukas of the Guru.
kāmādi sarpavraja gārudābhyām
vivēka vairāgya nidhi pradābhyām |
To the serpents of vices led by lust (the six inner enemies), they are like Garuda
They bless with the treasures of discrimination and dispassion.
bōdha pradābhyāṁ druta mōkṣadābhyāṁ
namō namaḥ śrīguru pādukābhyām ||
They confer knowledge and instantly grant liberation
Salutations again and again unto the holy Padukas of the Guru.
Hari Darshanki Pyaasi
Video: VIDEO
Hari darshan ki pyaasi,
akhiyan hari darshan ki pyaasi,
dekhyo chaahat kamal nayan ko,
nisdin rehet udaasi.
akhiyan hari darshan ki pyaasi.
Kesar tilak motin ki mala,
vrindavan ke vaasi,
neh lagaaye tyaag gaye trinsam,
daal gye gal phaansi.
akhiyan hari darshan ki pyaasi.
Kaahu ke man ki ko jaanat,
logan ke man haasi,
surdas prabhu tumhre daras bin,
leho karwat kashi.
akhiyan hari darshan ki pyaasi.
Kasturi Tilakam - Malladi
Sri Gurubhyon Namah
Kasturi Tilakam Kapola Phalake Maulau Jathamandalam
Jihvagre Sakalaha Kalah Karatale Bhutim Kare Kalpakam |
Sarvangeh Arunamshutamcha Kalayam Kanthe Sudhamadhurim
Punyastree Parivestitho Vijayate Sri Sathya Sai Prabhuhu ||
Sriman Nirmala Pavana
Sriman Nirmala Pavanodaka Kalasa Chithravathi Sath Thate
Bhaswath Parthipuri Prashanti Nilaye Bhadrasane Samsthitam
Shirdisai Namavataravibham Sri Sathya Sayeeswaram
Sarvagnam Pranamami Bhaktha Varadam Sathyam Shivam Sundaram
Sai Avatara Tatvam
Video: VIDEO
gururbrahmā gururviṣṇuḥSa gururdēvō mahēśvaraḥ
gururbrahmā gururviṣṇuḥ gururdēvō mahēśvaraḥ
gurussākṣāt parabrahma tasmai śrī guravē namaḥ namaḥ
yugadharma paddhatul vikr̥tamai yuṁḍa (2)
nayamārgamuna trippi naḍupu koraku
lōkaṁbulella kallōlamai ceḍi yuṁḍa
niṣkalmaṣamu cēsi negaḍu koraku
durmārga baddhulai kruṁgi dīnatanuṁḍa (2)
sādhu saṁrakṣaṇa salupu koraku (2)
kāla saṁdigdha vigraha dīptulai yuṁḍu
bhāṣyārtha gōpyamul paluku koraku
kṣmā bharamu bāpi bhūdēvi manupu koraku
trēta nosagina korkelu tīrcu koraku
avatariṁcēnu acyutuḍavaniyaṁdu
satya rūpuḍai partilō cūḍuḍipuḍu (2)
yē guṇaṁbu gaṇiṁci yēteṁcenō nāḍu
prahlādu pāliṁpa parama puruṣuḍu
yē guṇaṁbu gaṇiṁci yēteṁcenō nāḍu
pēda kucēlu brova vēda carituḍu
yē guṇaṁbu gaṇiṁci yēteṁcenō nāḍu
karini gāceḍi tari kamala nayanuḍu
yē guṇaṁbu gaṇiṁci yēteṁcenō nāḍu
ḍhruva kumāruni sāka vaikuṁṭha vāsi
ā guṇaṁbe gaṇiṁci ī amaravaṁdyuḍu
ārtha janula pāliṁpa avatariṁce
śrīnātha anāthanātha lokanātha
saccidānaṁdamūrti puṭṭaparti satcakravarti
śrīnātha (the Lord of wealth and prosperity), anāthanātha (the Lord of the forlorn), lokanātha (Lord of the world), saccidānaṁdamūrti
akhila mānavulaku ānaṁdamonagūrci (2)
rakṣiṁcucuṁḍuṭē dīkṣa nāku (Kalyani ragam)
sanmārgamunu vīḍi cariyiṁcuvārala
paṭṭi kāpāḍuṭē vratamu nāku (Shanmughapriya ragam)
bīdasādalakaina penubādha tolagiṁci
lēmini bāpuṭē prema nāku (Kalyani ragam)
niyama niṣṭala tōḍa nanu golcuvārini
kāpāḍucuṁḍuṭē ghanata nāku (Keeravani ragam)
maṁci ceḍḍalu kūḍa manasulō samamugā
bhāviṁcucuṁḍuṭē bhakti nāku (2) (Kalyani ragam)
yē dēśamēgina ī nāmamē sumi
satya sāyī yanucu nitya paṭhana
yē ūra cūsina ī nāmamē sumi
satya sāyī yanucu nitya japamu
yē nōṭa vinnanu ī nāmamē sumi
sāyirāma yanucu satya japamu
yē cōṭa cūsina ī nāmamē sumi
satya sāyī yanucu nitya bhajana
nārāyaṇā sāyi nārāyaṇā
nārāyaṇā sāyi nārāyaṇā
nārāyaṇā sāyi nārāyaṇā
nārāyaṇā sāyi nārāyaṇā
Sarva Velala
Video: VIDEO
Sarva Velala Sarvatra Barimiyunna
Atma Kanipinchadelako Andru Janulu
Paalayandunna Vennanu Korinantha Pondagaluguduraa
Sarvulu Anandamoppaa.
Meaning :
At All Times and At all Places ATMA exists,
People wonder, then why is ATMA not Visible!
Can We Get Butter From Milk Instantly?
Oh Blissful One!!!
Swami very subtly tells in this poem that " if you have to have the vision of the ATMA, we need to put in effort. Just like how only after churning the milk you extract the butter, the same way you need to do SADHANA in order to see the all PERVASIVE ATMA or the DIVINE CONSCIOUSNESS.
Janedu Pottanimpukona
Video: VIDEO
Janedu Pottanimpukona Chikkula Nonduchoo
Koti Vidyalan Puniga Niranerchi
Paripoorna Sukhambunu Pondaleka
Ee Manavajaathi Lokamuna Mroggaga Netikee
Ee Paratparuni Dhyanamu Cheyu Bhaktulaku
Darini Choopaka Unne Manava.......!!! Manava.......!!!
Swami explains in this poem
" How Man struggles in his life just to fill his belly, he embarks upon learning many subjects and skills but even after he fails to attain complete everlasting happiness."
Swami tells in all His compassion that when devotees contemplate and meditate upon Him why will He not show the path to everlasting happiness.