People who are crazy enough to think they can change the world are the ones who do. -Apple
Your subscription could not be saved. Please try again.
Your subscription to raagabox has been successful.

A sample of other songs in raagabox lyrics * 1 *

Bhaja Govindam - Raagamalika
Singer: T.M. Krishna
Album: Bhajan
Tag: bhajan
Audio:
pallavi

भजगोविन्दं भजगोविन्दं
गोविन्दं भजमूढमते .
संप्राप्ते सन्निहिते काले
नहि नहि रक्षति डुकृञ्करणे
2

मूढ जहीहि धनागमतृष्णां
कुरु सद्बुद्धिं मनसि वितृष्णाम् .
यल्लभसे निजकर्मोपात्तं
वित्तं तेन विनोदय चित्तम्
3

नारीस्तनभर नाभीदेशं
दृष्ट्वा मागामोहावेशम् .
एतन्मांसावसादि विकारं
मनसि विचिन्तय वारं वारम्

4

नलिनीदलगत जलमतितरलं
तद्वज्जीवितमतिशयचपलम् .
विद्धि व्याध्यभिमानग्रस्तं
लोकं शोकहतं च समस्तम्

5

यावद्वित्तोपार्जन सक्तः
स्तावन्निज परिवारो रक्तः .
पश्चाज्जीवति जर्जर देहे
वार्तां कोऽपि न पृच्छति गेहे

6

यावत्पवनो निवसति देहे
तावत्पृच्छति कुशलं गेहे .
gatavati vaayau dehaapaaye
bhaaryaa bibhyati tasminkaaye

7

बालस्तावत्क्रीडासक्तः
तरुणस्तावत्तरुणीसक्तः .
वृद्धस्तावच्चिन्तासक्तः
परे ब्रह्मणि कोऽपि न सक्तः

8

काते कान्ता कस्ते पुत्रः
संसारोऽयमतीव विचित्रः .
कस्य त्वं कः कुत आयातः
तत्त्वं चिन्तय तदिह भ्रातः

9

satsaNgatve nissNgatvaM
निस्सण्गत्वे निर्मोहत्वम् .
निर्मोहत्वे निश्चलतत्त्वं
निश्चलतत्त्वे जीवन्मुक्तिः

10

वयसिगते कः कामविकारः
शुष्के नीरे कः कासारः .
क्षीणेवित्ते कः परिवारः
ज्ञाते तत्त्वे कः संसारः

11

मा कुरु धन जन यौवन गर्वं
हरति निमेषात्कालः सर्वम् .
मायामयमिदमखिलं हित्वा
ब्रह्मपदं त्वं प्रविश विदित्वा

12

दिनयामिन्यौ सायं प्रातः
शिशिरवसन्तौ पुनरायातः .
कालः क्रीडति गच्छत्यायुः
तदपि न मुञ्चत्याशावायुः

12a

द्वादशमञ्जरिकाभिरशेषः
कथितो वैयाकरणस्यैषः .
उपदेशो भूद्विद्यानिपुणैः
श्रीमच्छन्करभगवच्छरणरिः

13

kaate kaantaa dhana gatachintaa
वातुल किं तव नास्ति नियन्ता .
त्रिजगति सज्जनसं गतिरैका
भवति भवार्णवतरणे नौका

14

जटिलो मुण्डी लुञ्छितकेशः
काषायाम्बरबहुकृतवेषः .
पश्यन्नपि चन पश्यति मूढः
उदरनिमित्तं बहुकृतवेषः

15

अण्गं गलितं पलितं मुण्डं
दशनविहीनं जतं तुण्डम् .
वृद्धो याति गृहीत्वा दण्डं
तदपि न मुञ्चत्याशापिण्डम्

16

अग्रे वह्निः पृष्ठेभानुः
रात्रौ चुबुकसमर्पितजानुः .
करतलभिक्षस्तरुतलवासः
तदपि न मुञ्चत्याशापाशः

17

कुरुते गङ्गासागरगमनं
व्रतपरिपालनमथवा दानम् .
ज्ञानविहिनः सर्वमतेन
मुक्तिं न भजति जन्मशतेन

18

सुर मंदिर तरु मूल निवासः
शय्या भूतल मजिनं वासः .
सर्व परिग्रह भोग त्यागः
कस्य सुखं न करोति विरागः

19

योगरतो वाभोगरतोवा
सण्गरतो वा सण्गवीहिनः .
यस्य ब्रह्मणि रमते चित्तं
नन्दति नन्दति नन्दत्येव

20

भगवद् गीता किञ्चिदधीता
गण्गा जललव कणिकापीता .
सकृदपि येन मुरारि समर्चा
kriyate tasya yamena na charchaa

21

पुनरपि जननं पुनरपि मरणं
पुनरपि जननी जठरे शयनम् .
इह संसारे बहुदुस्तारे
कृपयाऽपारे पाहि मुरारे

22

रथ्या चर्पट विरचित कन्थः
पुण्यापुण्य विवर्जित पन्थः .
yogii yoganiyojita chitto
ramate baalonmattavadeva

23

कस्त्वं कोऽहं कुत आयातः
का मे जननी को मे तातः .
इति परिभावय सर्वमसारम्
विश्वं त्यक्त्वा स्वप्न विचारम्

24

त्वयि मयि चान्यत्रैको विष्णुः
व्यर्थं कुप्यसि मय्यसहिष्णुः .
भव समचित्तः सर्वत्र त्वं
वाञ्छस्यचिराद्यदि विष्णुत्वम्

25

shatrau mitre putre bandhau
मा कुरु यत्नं विग्रहसन्धौ .
सर्वस्मिन्नपि पश्यात्मानं
सर्वत्रोत्सृज भेदाज्ञानम्

26

कामं क्रोधं लोभं मोहं
त्यक्त्वाऽत्मानं भावय कोऽहम् .
आत्मज्ञान विहीना मूढाः
ते पच्यन्ते नरकनिगूढाः

27

गेयं गीता नाम सहस्रं
ध्येयं श्रीपति रूपमजस्रम् .
नेयं सज्जन सण्गे चित्तं
देयं दीनजनाय च वित्तम्

28

सुखतः क्रियते रामाभोगः
पश्चाद्धन्त शरीरे रोगः .
यद्यपि लोके मरणं शरणं
तदपि न मुञ्चति पापाचरणम्

29

अर्थमनर्थं भावय नित्यं
नास्तिततः सुखलेशः सत्यम् .
पुत्रादपि धन भाजां भीतिः
सर्वत्रैषा विहिआ रीतिः

30

प्राणायामं प्रत्याहारं
नित्यानित्य विवेकविचारम् .
जाप्यसमेत समाधिविधानं
कुर्ववधानं महदवधानम्

31

गुरुचरणाम्बुज निर्भर भकतः
संसारादचिराद्भव मुक्तः .
सेन्द्रियमानस नियमादेवं
द्रक्ष्यसि निज हृदयस्थं देवम्

32

मूढः कश्चन वैयाकरणो
डुकृञ्करणाध्ययन धुरिणः .
श्रीमच्छम्कर भगवच्छिष्यै
बोधित आसिच्छोधितकरणः

33

भजगोविन्दं भजगोविन्दं
गोविन्दं भजमूढमते .
नामस्मरणादन्यमुपायं
नहि पश्यामो भवतरणे