yē guṇaṁbu gaṇiṁci yēteṁcenō nāḍu
ḍhruva kumāruni sāka vaikuṁṭha vāsi
ā guṇaṁbe gaṇiṁci ī amaravaṁdyuḍu
ārtha janula pāliṁpa avatariṁce
śrīnātha anāthanātha lokanātha
saccidānaṁdamūrti puṭṭaparti satcakravarti
śrīnātha (the Lord of wealth and prosperity), anāthanātha (the Lord of the forlorn), lokanātha (Lord of the world), saccidānaṁdamūrti
Na Tato, Na Mata, Na Bandu Na Data,
Na Putro, Na Putri, Na Brutyo, Na Barta,
Na Jayaa Na Vidhya, Na Vrutir Mamaiva,
Gatisthwam, Gatisthwam Tvam Ekaa Bhavani.
Bhavabdhava Pare, Maha Dhukha Bheeru,
Papaatha Prakami, Pralobhi Pramatha,
Kusamsara Pasa Prabadha Sadaham,
Gathisthwam, Gathisthwam Thwam Ekaa Bhavani.
Na Janaami Dhanam, Na Cha Dhyana Yogam,
Na Janami Thanthram, Na Cha Sthothra Manthram,
Na Janami Poojam, Na Cha Nyasa Yogam,
Gatisthwam, Gatisthwam Thwam Ekaa Bhavani
Na Janami Punyam, Na Janami Theertham,
Na Janami Muktim, Layam Vaa Kadachit,
Na Janami Bhaktim, Vrutam Vaapi Maata,
Gatistwam, Gatistwam, Tvam Ekaa Bhavani.