People who are crazy enough to think they can change the world are the ones who do. -Apple
Your subscription could not be saved. Please try again.
Your subscription to raagabox has been successful.

A sample of other songs in raagabox lyrics * 10 *

Palaya Govinda
Tag: carnatic
Audio: https://music.youtube.com/watch?v=tUgKgrljCuM
Video:
pallavi

pAlaya gOvindA shESA calapati gOvindA

anupallavi

vEnkaTaramaNA sankaTaharaNA kinkara taraNA bhavaharaNa

caraNam 1

saptagirIshvara sAdhujanOddhara sarvashubhankara sakalEshA
ratnamanOhara bhUSaNadhIrA bAlAjI prabhu rUpadharA

caraNam 2

vidyAvaidya prAbhavadAnAt janarakSAkara jADyaharA
vEdAn shAstrE Nyapi samrakSasi vividhOpAyairvEdanutA
nija pAdAmbuja sEvApAdita saccidAnandA sAmanutA

caraNam 3

svalpa samarpaNa mAtrAt gurutara bAdhAshamanA pApaharA
Sri Ganapati Thalam
Lyricist: Devotional
Tag: carnatic
Audio: https://music.youtube.com/watch?v=cwit2d4ObYI
Video:
vikaṭōtkaṭasundaradantimukhaṃ
bhujagēndrasusarpagadābharaṇam ।
gajanīlagajēndra gaṇādhipatiṃ
praṇatō"smi vināyaka hastimukham ॥ 1 ॥

sura sura gaṇapati sundarakēśaṃ
ṛṣi ṛṣi gaṇapati yajñasamānam ।
bhava bhava gaṇapati padmaśarīraṃ
jaya jaya gaṇapati divyanamastē ॥ 2 ॥

gajamukhavaktraṃ girijāputraṃ
gaṇaguṇamitraṃ gaṇapatimīśapriyam ॥ 3 ॥

karadhṛtaparaśuṃ kaṅkaṇapāṇiṃ
kabalitapadmaruchim ।
surapativandyaṃ sundaranṛttaṃ
surachitamaṇimakuṭam ॥ 4 ॥

praṇamata dēvaṃ prakaṭita tāḻaṃ
ṣaḍgiri tāḻamidam ।
tattat ṣaḍgiri tāḻamidaṃ
tattat ṣaḍgiri tāḻamidam ॥ 5 ॥

lambōdaravara kuñjāsurakṛta kuṅkumavarṇadharam ।
śvētasaśṛṅgaṃ mōdakahastaṃ prītisapanasaphalam ॥ 6 ॥

nayanatrayavara nāgavibhūṣita nānāgaṇapatidaṃ tattat
nayanatrayavara nāgavibhūṣita nānāgaṇapatidaṃ tattat
nānāgaṇapati taṃ tattat nānāgaṇapatidam ॥ 7 ॥

dhavaḻita jaladharadhavaḻita chandraṃ
phaṇimaṇikiraṇavibhūṣita khaḍgam ।
tanutanuviṣahara śūlakapālaṃ
hara hara śiva śiva gaṇapatimabhayam ॥ 8 ॥

kaṭataṭa vigalitamadajala jaladhita-
gaṇapativādyamidaṃ
kaṭataṭa vigalitamadajala jaladhita-
gaṇapativādyamidaṃ
tattat gaṇapativādyamidaṃ
tattat gaṇapativādyamidam ॥ 9 ॥

tattadiṃ naṃ tariku tarijaṇaku kuku taddi
kuku takiṭa ḍiṇḍiṅgu ḍiguṇa kuku taddi
tatta jhaṃ jhaṃ tarita
ta jhaṃ jhaṃ tarita
takata jhaṃ jhaṃ tarita
ta jhaṃ jhaṃ tarita
taridaṇata daṇajaṇuta jaṇudimita
kiṭataka tarikiṭatōṃ
takiṭa kiṭataka tarikiṭatōṃ
takiṭa kiṭataka tarikiṭatōṃ tām ॥ 10 ॥

takatakiṭa takatakiṭa takatakiṭa tattōṃ
śaśikalita śaśikalita maulinaṃ śūlinam ।
takatakiṭa takatakiṭa takatakiṭa tattōṃ
vimalaśubhakamalajalapādukaṃ pāṇinam ।

dhittakiṭa dhittakiṭa dhittakiṭa tattōṃ
pramathagaṇaguṇakathitaśōbhanaṃ śōbhitam ।
dhittakiṭa dhittakiṭa dhittakiṭa tattōṃ
pṛthulabhujasarasija viṣāṇakaṃ pōṣaṇam ।

takatakiṭa takatakiṭa takatakiṭa tattōṃ
panasaphalakadaliphalamōdanaṃ mōdakam ।
dhittakiṭa dhittakiṭa dhittakiṭa tattōṃ
praṇataguru śivatanaya gaṇapati tāḻanam ।
gaṇapati tāḻanaṃ gaṇapati tāḻanam ॥ 11 ॥
Sri Venkatesha Stotram | Kamalakucha Choochuka Kunkumatho
Lyricist: Devotional
Tag: carnatic
Audio: https://music.youtube.com/watch?v=Zdp7qQcOi30
Video:
kamalakucha choochuka kunkumatho
niyatāruṇi tātula nīlatanō |
kamalāyatalōchana lōkapatē
vijayībhava vēṅkaṭaśailapatē || 1 ||

sachaturmukha ṣaṇmukhapañchamukha
pramukhākhila daivata maulimaṇē |
śaraṇāgatavatsala sāranidhē
paripālaya māṁ vr̥ṣaśailapatē || 2 ||

ativēlatayā tava durviṣahai-
-ranuvēlakr̥tairaparādhaśataiḥ |
bharitaṁ tvaritaṁ vr̥ṣaśailapatē
parayā kr̥payā paripāhi harē || 3 ||

adhivēṅkaṭaśailamudāramatē-
-rjanatābhimatādhikadānaratāt |
paradēvatayā gaditānnigamaiḥ
kamalādayitānna paraṁ kalayē || 4 ||

kalavēṇuravāvaśagōpavadhū-
-śatakōṭivr̥tātsmarakōṭisamāt |
prativallavikābhimatātsukhadāt
vasudēvasutānna paraṁ kalayē || 5 ||

abhirāmaguṇākara dāśarathē
jagadēkadhanurdhara dhīramatē |
raghunāyaka rāma ramēśa vibhō
varadō bhava dēva dayājaladhē || 6 ||

avanītanayā kamanīyakaraṁ
rajanīkaracārumukhāmburuham |
rajanīcararājatamōmihiraṁ
mahanīyamahaṁ raghurāmamayē || 7 ||

sumukhaṁ suhr̥daṁ sulabhaṁ sukhadaṁ
svanujaṁ ca sukāyamamōghaśaram |
apahāya raghūdvahamanyamahaṁ
na kathañcana kañcana jātu bhajē || 8 ||

vinā vēṅkaṭēśaṁ na nāthō na nāthaḥ
sadā vēṅkaṭēśaṁ smarāmi smarāmi |
harē vēṅkaṭēśa prasīda prasīda
priyaṁ vēṅkaṭēśa prayaccha prayaccha || 9 ||

ahaṁ dūratastē padāmbhōjayugma-
-praṇāmēcchayā:’:’gatya sēvāṁ karōmi |
sakr̥tsēvayā nityasēvāphalaṁ tvaṁ
prayaccha prayaccha prabhō vēṅkaṭēśa || 10 ||

ajñāninā mayā dōṣānaśēṣānvihitān harē |
kṣamasva tvaṁ kṣamasva tvaṁ śēṣaśailaśikhāmaṇē || 11 ||

iti śrī vēṅkaṭēśa stōtram |
Brahmam Okate
Tag: carnatic
Audio: https://music.youtube.com/watch?v=tRhmu2-jgpo
Video:
Brahmam Okate..
Para Brahmamokate..

Brahmamokate Para Brahmamokate
Brahmamokate Para Brahmamokate
Tandanana Ahi Tandanana Pure
Tandanana Ahi Tandanana Pure
Tandanana Bhala Tandanana
Bhala Tandanana..

Brahmam Okate Para Brahmam Okate Para
Brahmam Okate Para Brahmam Okate..
Tandanana Ahi Tandanana Pure
Tandanana Bhala Tandanana
Bhala Tandanana Bhala Tandanana

Kanduvagu Heenadhikamulindu Levu
Andariki Shri Hare Antharaathma
Indulo Jantukulamintanokate
Andariki Shri Hare Antharaathma
Hare Antharaathma
Shri Hare Antharaathma..

Tandanana Ahi Tandanana Pure
Tandanana Bhala Tandanana
Bhala Tandanana
Bhala Tandanana

Nindara Raju Nidrinchu Nidrayunokate
Andane Bantu Nidranadiyunokate
Mendaina Brahmanudu Mettu Bhoomi Okate
Chandalu Dundeti Sari Bhoomi Okate
Sari Bhoomi Okate
Sari Bhoomi Okate

Tandanana Ahi Tandanana Pure
Tandanana Bhala Tandanana
Bhala Tandanana
Bhala Tandanana

Anugu Devatalakunu Ala Kama Sukhamokate
Ghana Keeta Pashuvulaku Kama Sukhamokate
Dina Mahoraatramulu Tegi Dhanadyunakokate
Vonara Nirupedakunu Okate Aviyu

Tandanana Ahi Tandanana Pure
Tandanana Bhala Tandanana
Bhala Tandanana
Bhala Tandanana

Koralu Shistnnamulu Gonu Nakkalokate
Tirugu Dushtannamulu Dinu Nakkalokate
Paragu Durgandhamulapai Vayuvokate
Varusha Parimalamupai Vayuvokate

Tandanana Ahi Tandanana Pure
Tandanana Bhala Tandanana
Bhala Tandanana
Bhala Tandanana

Kadagi Enugu Meeda Kaayu Endokate
Pudami Shuanakamu Meeda Polayu Yendokate
Kadu Punyalanu Papa Karmulanu Sarigaava
Jadiyu Sri Venkateshvaru Namamokate
Sri Venkateshvaru Namamu
Venkateshvaru Namamu
Sri Venkateshvaru Namamu

Tandanana Ahi Tandanana Pure
Tandanana Bhala Tandanana
Bhala Tandanana
Bhala Tandanana

Brahmamokate Para Brahmamokate
Brahmamokate Para Brahmamokate..
Tandanana Ahi Tandanana Pure
Tandanana Ahi Tandanana Pure
Tandanana Bhala Tandanana
Bhala Tandanana.
Adi Lakshmeem
Tag: carnatic
Audio: https://music.youtube.com/watch?v=7YhGey07ZK8
Video:
Adi lakshmeem jaganmatharam bhavaye
Adyantha rahithaam anantha lakshmeem sada ||

Charanam:
Surya chandragni thejo mandalantharaam
Aryaam subhakthantharangantharaam shivaam
Karya sidhhi pradaam kalyana karineem
Dhuryam maheshwareem durgadi roopineem ||

Charanam :
Rakshakruthim jagallakshana vidhayineem
Aksheena mahimanvithaam shudhha sidhhidaam
Deekshithardha pradaam divya guna samyuthaam
Moksha lakshmeem maha lakshmeem haripriyaam |
Aigiri Nandini - Sri Mahishasura Mardini Stotram
Tag: carnatic
Audio: https://music.youtube.com/watch?v=QXVbi0GTyWA
Video:
aigiri nandini nandita medini viśva-vinodini nandanute
girivara vindhya-śiroadhi-nivāsini viśhṇu-vilāsini jiśhṇunute |
bhagavati he śitikaṇṭha-kuṭumbiṇi bhūrikuṭumbiṇi bhūrikṛte
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 1 ‖

suravara-harśhiṇi durdhara-dharśhiṇi durmukha-marśhiṇi harśharate
tribhuvana-pośhiṇi śaṅkara-tośhiṇi kalmaśha-mośhiṇi ghośharate |
danuja-nirośhiṇi ditisuta-rośhiṇi durmada-śośhiṇi sindhusute
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 2 ‖

ayi jagadamba madamba kadambavana-priyavāsini hāsarate
śikhari-śiromaṇi tuṅa-himālaya-śṛṅganijālaya-madhyagate |
madhumadhure madhu-kaitabha-gañjini kaitabha-bhañjini rāsarate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 3 ‖

ayi śatakhaṇḍa-vikhaṇḍita-ruṇḍa-vituṇḍita-śuṇḍa-gajādhipate
ripu-gaja-gaṇḍa-vidāraṇa-chaṇḍaparākrama-śauṇḍa-mṛgādhipate |
nija-bhujadaṇḍa-nipāṭita-chaṇḍa-nipāṭita-muṇḍa-bhaṭādhipate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 4 ‖

ayi raṇadurmada-śatru-vadhodita-durdhara-nirjara-śakti-bhṛte
chatura-vichāra-dhurīṇa-mahāśaya-dūta-kṛta-pramathādhipate |
durita-durīha-durāśaya-durmati-dānava-dūta-kṛtāntamate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 5 ‖

ayi nija huṅkṛtimātra-nirākṛta-dhūmravilochana-dhūmraśate
samara-viśośhita-śoṇitabīja-samudbhavaśoṇita-bīja-late |
śiva-śiva-śumbhaniśumbha-mahāhava-tarpita-bhūtapiśācha-pate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 6 ‖

dhanuranusaṅgaraṇa-kśhaṇa-saṅga-parisphuradaṅga-naṭatkaṭake
kanaka-piśaṅga-pṛśhatka-niśhaṅga-rasadbhaṭa-śṛṅga-hatāvaṭuke |
kṛta-chaturaṅga-balakśhiti-raṅga-ghaṭad-bahuraṅga-raṭad-baṭuke
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 7 ‖

ayi śaraṇāgata-vairivadhū-varavīravarābhaya-dāyikare
tribhuvanamastaka-śūla-virodhi-śirodhi-kṛtā’mala-śūlakare |
dumi-dumi-tāmara-dundubhi-nāda-maho-mukharīkṛta-diṅnikare
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 8 ‖

suralalanā-tatatheyi-tatheyi-tathābhinayodara-nṛtya-rate
hāsavilāsa-hulāsa-mayipraṇa-tārtajanemita-premabhare |
dhimikiṭa-dhikkaṭa-dhikkaṭa-dhimidhvani-ghoramṛdaṅga-ninādarate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 9 ‖

jaya-jaya-japya-jaye-jaya-śabda-parastuti-tatpara-viśvanute
bhaṇa-bhaṇa-jhiñjhimi-jhiṅkṛta-nūpura-śiñjita-mohitabhūtapate |
naṭita-naṭārdha-naṭīnaṭa-nāyaka-nāṭakanāṭita-nāṭyarate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 10 ‖

ayi sumanaḥ sumanaḥ sumanaḥ sumanaḥ sumanohara kāntiyute
śritarajanīraja-nīraja-nīrajanī-rajanīkara-vaktravṛte |
sunayanavibhrama-rabhra-mara-bhramara-bhrama-rabhramarādhipate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 11 ‖

mahita-mahāhava-mallamatallika-mallita-rallaka-malla-rate
virachitavallika-pallika-mallika-jhillika-bhillika-vargavṛte |
sita-kṛtaphulla-samullasitā’ruṇa-tallaja-pallava-sallalite
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 12 ‖

aviraḻa-gaṇḍagaḻan-mada-medura-matta-mataṅgajarāja-pate
tribhuvana-bhūśhaṇabhūta-kaḻānidhirūpa-payonidhirājasute |
ayi sudatījana-lālasa-mānasa-mohana-manmadharāja-sute
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 13 ‖

kamaladaḻāmala-komala-kānti-kalākalitā’mala-bhālatale
sakala-vilāsakaḻā-nilayakrama-keḻikalat-kalahaṃsakule |
alikula-saṅkula-kuvalayamaṇḍala-mauḻimilad-vakulālikule
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 14 ‖

kara-muraḻī-rava-vījita-kūjita-lajjita-kokila-mañjurute
milita-milinda-manohara-guñjita-rañjita-śailanikuñja-gate |
nijagaṇabhūta-mahāśabarīgaṇa-raṅgaṇa-sambhṛta-keḻitate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 15 ‖

kaṭitaṭa-pīta-dukūla-vichitra-mayūkha-tiraskṛta-chandraruche
praṇatasurāsura-mauḻimaṇisphurad-aṃśulasan-nakhasāndraruche |
jita-kanakāchalamauḻi-madorjita-nirjarakuñjara-kumbha-kuche
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 16 ‖

vijita-sahasrakaraika-sahasrakaraika-sahasrakaraikanute
kṛta-suratāraka-saṅgara-tāraka saṅgara-tārakasūnu-sute |
suratha-samādhi-samāna-samādhi-samādhisamādhi-sujāta-rate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 17 ‖

padakamalaṃ karuṇānilaye varivasyati yoanudinaṃ na śive
ayi kamale kamalānilaye kamalānilayaḥ sa kathaṃ na bhavet |
tava padameva parampada-mityanuśīlayato mama kiṃ na śive
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 18 ‖

kanakalasatkala-sindhujalairanuśhiñjati te guṇaraṅgabhuvaṃ
bhajati sa kiṃ nu śachīkuchakumbhata-taṭīpari-rambha-sukhānubhavaṃ |
tava charaṇaṃ śaraṇaṃ karavāṇi natāmaravāṇi nivāśi śivaṃ
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 19 ‖

tava vimaleandukalaṃ vadanendumalaṃ sakalaṃ nanu kūlayate
kimu puruhūta-purīndumukhī-sumukhībhirasau-vimukhī-kriyate |
mama tu mataṃ śivanāma-dhane bhavatī-kṛpayā kimuta kriyate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 20 ‖

ayi mayi dīnadayāḻutayā karuṇāparayā bhavitavyamume
ayi jagato jananī kṛpayāsi yathāsi tathānumitāsi rame |
yaduchitamatra bhavatyurarī kurutā-durutāpamapā-kurute
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 21 ‖

Ithi Sri Mahishasura mardini stotram ||
Kaala Bhairavashtakam
Lyricist: Devotional
Tag: carnatic
Audio: https://music.youtube.com/watch?v=voSt9vDpX-g
Video:
dēvarāja-sēvyamāna-pāvanāṅghri-paṅkajaṃ
vyāḻayajña-sūtramindu-śēkharaṃ kṛpākaram ।
nāradādi-yōgibṛnda-vanditaṃ digambaraṃ
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 1 ॥

bhānukōṭi-bhāsvaraṃ bhavabdhitārakaṃ paraṃ
nīlakaṇṭha-mīpsitārtha-dāyakaṃ trilōchanam ।
kālakāla-mambujākṣa-makṣaśūla-makṣaraṃ
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 2 ॥

śūlaṭaṅka-pāśadaṇḍa-pāṇimādi-kāraṇaṃ
śyāmakāya-mādidēva-makṣaraṃ nirāmayam ।
bhīmavikramaṃ prabhuṃ vichitra tāṇḍava priyaṃ
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 3 ॥

bhukti-mukti-dāyakaṃ praśastachāru-vigrahaṃ
bhaktavatsalaṃ sthiraṃ samastalōka-vigraham । [sthitaṃ]
nikvaṇan-manōjña-hēma-kiṅkiṇī-lasatkaṭiṃ [vinikvaṇan]
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 4 ॥

dharmasētu-pālakaṃ tvadharmamārga nāśakaṃ [nāśanaṃ]
karmapāśa-mōchakaṃ suśarma-dāyakaṃ vibhum ।
svarṇavarṇa-kēśapāśa-śōbhitāṅga-maṇḍalaṃ [śeṣapāśa, nirmalaṃ]
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 5 ॥

ratna-pādukā-prabhābhirāma-pādayugmakaṃ
nitya-madvitīya-miṣṭa-daivataṃ nirañjanam ।
mṛtyudarpa-nāśanaṃ karāḻadaṃṣṭra-mōkṣadaṃ [bhūṣaṇaṃ]
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 6 ॥

aṭṭahāsa-bhinna-padmajāṇḍakōśa-santatiṃ
dṛṣṭipāta-naṣṭapāpa-jālamugra-śāsanam ।
aṣṭasiddhi-dāyakaṃ kapālamālikā-dharaṃ
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 7 ॥

bhūtasaṅgha-nāyakaṃ viśālakīrti-dāyakaṃ
kāśivāsi-lōka-puṇyapāpa-śōdhakaṃ vibhum । [kaśivāsa]
nītimārga-kōvidaṃ purātanaṃ jagatpatiṃ
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 8 ॥

kālabhairavāṣṭakaṃ paṭhanti yē manōharaṃ
jñānamukti-sādhakaṃ vichitra-puṇya-vardhanam ।
śōkamōha-lōbhadainya-kōpatāpa-nāśanaṃ
tē prayānti kālabhairavāṅghri-sannidhiṃ dhruvam ॥

iti śrīmatparamahaṃsaparivrājakācharyasya
śrīgōvindabhagavatpūjyapādaśiṣyasya
śrīmachChaṅkarabhagavataḥ kṛtau
śrī kālabhairavāṣṭakaṃ sampūrṇam ।
Jagajjalapalam - Sri Hari Stotram
Tag: carnatic
Audio: https://music.youtube.com/watch?v=4wQpDLSs3DY
Video:
jagajjalapalam-kachad kantha-malam
sarah-chandrabhalam-maha-daitya-kalam
nabho-neelakayam-durava-ramayam
supadma-sahayam-bhaje-[a]ham-bhaje-[a]ham ||1||

I worship Shri Hari, who is the protector of world,
who wears shining garland on his neck, Who has a radiant forehead like the autumn-moon,
Who is the death for powerful demons,
who has body like blue sky, who is master of maya(illusory power), and
who has consort like padma(devi Laxmi"s another name),
I worship that Sri Hari always ||1||

sadam-bhodhi-vasam-galath-pushpa-hasam
jagat-sannivasam-satha-dhitya-bhasam
gada-chakra-sastram-lasad-peeta-vastram
hasacharu-vaktram-bhaje-[a]ham-bhaje-[a]ham||2||

I worship Shri Hari, who always lives in ocean,
whose smile is like newly bloomed flower, who is present erverywhere in the universe
whose radiance is like hundred suns shining together,
who holds mace and disc as weapons,
whose wears shinning yellow clothes,
and who always has smile on his beautiful face,
I worship that Sri Hari always ||2||

ramakanta-haram-sruti-vrata-saram
jalantar-viharam-dhara-bhara-haram
chidananda-roopam-manogyan-swaroopam
dritha-neka-roopam-bhaje-[a]ham-bhaje-[a]ham||3||

I worship Shri Hari, In whose garland rama(Devi Laxmi) lives,
who is the essence of Vedas, who lives in ocean(Ksheer Sagar),
who upholds the weight earth,
whose blissfull form always attracts the mind,
who took various form,
I worship that Sri Hari always ||3||

jara-janma-heenam-para-nanda-peenam
sama-dhana-leenam-sadaiva-navee-nam
jagat[j]-janma-hetum-suraneeka-ketum
Trilokai-ka-setum-bhaje-[a]ham-bhaje-[a]ham||4||

I worship Shri Hari, who is free of old age, (birth) and death,
who is always in supreme bliss,
whose mind is always absorbed in Samadhi, who always looks young,
who is the cause of creation of this universe,
who is protector of the army of devas, who is bridge that connects three worlds,
I worship that Sri Hari always ||4||

kritham-naya-ganam-khaga-dhisa-yanam
vimukther-nidanam-hararati-manam
swabhakta-nukoolam-jagad-vriksha-moolam
nirastarta-soolam-bhaje-[a]ham-bhaje-[a]ham||5||

I worship Shri Hari, whom the vedas sing,
who has king of birds as vehicle, who gives liberation,
who takes away pride of enemies.
who is favourable to his devotees, who is the root (cause) of this tree like world
who ends the suffering of life
I worship that Sri Hari always ||5||

samas-tama-resam-dwire-phabha-kesam
jagad[t]-bimba-lesam-hridakasa-desam
sada-divya-deham-vimukta-khi-leham
suvai-kuntha-geham-bhaje-[a]ham-bhaje-[a]ham||6||

I worship Shri Hari, who is master of devas, whose hair is black as bee,
who is every single atom in this universe,
whose body is like clear like sky.
who always has divine body, who is free from the entanglement of world,
who lives in vaikuntha,
I worship that Sri Hari always ||6||

surali-balishtam-triloki-varishtam
guru-[n]-am-garishtam-swaroopai-ka-nishtam
sada-yuddha-dheeram-maha-veera-veeram
bhavam-bhodi-dheeram-bhaje-[a]ham-bhaje-[a]ham||7||

I worship Shri Hari, who is powerful among all devatas, who is superior in three worlds,
who is only one, who is always calm in war, who is supreme among warrios,
who lives in the bank of ocean,
I worship that Sri Hari ||7||

rama-vama-bhagam-tala-nagnanagam
krita-dheena-yagam-gata-raga-ragam
muneen-draih-sugeetam-suraih-samparee-tam
Gunau-dhaira-teetaam-bhaje-[a]ham-bhaje-[a]ham||8||

I worship Shri Hari, who has Rama(Devi Laxmi) by his side,
who (sleeps) on the snake(sheshnaag), who can be attained by doing Yagya,
who is free of attachements(wordliness), who stuti is sung by sages,
who is served by devatas,
and who is beyond gunas(satva,rajas, tamas),
I worship that Shri Hari ||8||

idam-yastu-nityam-sama-dhaya-chhitam
patthed-ashtakam-kantha-haram-murai-rah
sa-vishnor-vi-shokam-dhruvam-yaati-lokam
jara-janma-sokam-punar-vindante-no ||

These Eight verses of Shri Hari is same as his garland which he wears on neck,
whoever recites this eight verses he will attain vaikuntha and also they will be
free of suffering, grief, old age, birth, (and death), there is no doubt in this. ||
Garuda Gamana Tava
Tag: carnatic
Audio: https://music.youtube.com/watch?v=7LIZN5nNodo
Video:
Garuda gamana tava
Charana kamala miha
Manasila sathu mama nithyam
Manasila sathu mama nithyam II

Mama taapamapaakuru deva
Mama paapamapaakuru deva II

1. Jalaja nayana vidhi
Namuchi harana mukha
Vibudhavinutha padapadma
Vibudhavinutha padapadma

Mama taapamapaakuru deva
Mama paapamapaakuru deva II

2. Bhujaga sayana bhava
Madana janaka mama
Janana marana bhaya haari
Janana marana bhaya haari

Mama taapamapaakuru deva
Mama paapamapaakuru deva II

3. Shankachakradhara
Dushta daitya hara
Sarva loka sarana
Sarva loka sarana
See upcoming pop shows
Get tickets for your favorite artists
You might also like
Garuda gamana tava (Telugu)
Garuda gamana tava (Telugu)
Anuv Jain - Jo Tum Mere Ho (Romanized)
Genius Romanizations
Why Why Why
Shawn Mendes
Mama taapamapaakuru deva
Mama paapamapaakuru deva II

4. Aganita gunagana
Asarana saranada
Vidalita suraripujaala jaala
Vidalita suraripujaala jaala

Mama taapamapaakuru deva
Mama paapamapaakuru deva II

5. Bhaktavarya miha
Bhoori karuna yaa
Paahi bharathi teertham
Paahi bharathi teertham

Garuda gamana tava
Charana kamala miha
Manasi lasathu mama nithyam
Manasi lasathu mama nithyam II

Mama taapamapaakuru deva
Mama paapamapaakuru deva II

Mama taapamapaakuru deva
Mama paapamapaakuru deva II
Bomma Bomma Tha
Lyricist: Devotional
Tag: carnatic
Audio: https://music.youtube.com/watch?v=143p0dkyIKg
Video:
Bomma bomma tha thaiya thaiya thaka
Dinaku naku din bhajan kare

Bomma bomma tha thaiya thaiya thaka
Dinaku naku din bhajan kare

Uthanitha nathruthani drithom drithom thom
Thai thai Ganapati naam sadaa

Dhimikrida dhimikrida thiki thana dhimikrida
Thakida thakida thana thavoda than

Uthanitha naathru thaani druthom druthom thom
Thai Thai Ganapati naam sadaa

Bomma bomma tha thaiya thaiya thaka
Dinaku naku din bhajan kare

Uthanitha nathruthani drithom drithom thom
Thai thai Ganapati naam sadaa

Amaru baasuvai karam bahithi athenaam chathur ganaraajaa
Thaala manthira bahuttham sath sura mandala ki surbaajaa

Dhimikrida dhimikrida thiki thana dhimikrida
Thakida thakida thana thavoda than

Uthanitha naathru thaani druthom druthom thom
Thai Thai Ganapati naam sadaa

Uthanitha naathru thaani druthom druthom thom
Thai Thai Ganapati naam sadaa

Venu vasare amirthakundalaki tharikrikada tharikrikada thvakaja
Naratha tumburu vainava jage naratha ganame upasajja

Bomma bomma tha thaiya thaiya thaka
Dinaku naku din bhajan kare

Uthanitha naathru thaani druthom druthom thom
Thai Thai Ganapati naam sadaa

Amaru baasuvai karam bahiti drumi drumi drumi drumi mirudangaa
Nawab saarangi sitaru kinari amaru baasuvai mugarsinga

Dhimikrida dhimikrida thiki thana dhimikrida
Thakida thakida thana thavoda than

Uthanitha naathru thaani druthom druthom
Thom thai thai ganapathi nam sadha
Thom thai thai ganapathi nam sadha
Thom thai thai ganapathi nam sadha