People who are crazy enough to think they can change the world are the ones who do. -Apple
Your subscription could not be saved. Please try again.
Your subscription to raagabox has been successful.

A sample of other songs in raagabox lyrics * 15 *

Sri Datta Stavam
Music: Devotional
Lyricist: Devotional
Tag: carnatic
Audio: https://music.youtube.com/watch?v=I4tAHzR4ifA
Video:
śrī gaṇēśāya namaḥ śrī sarasvatyai namaḥ
śrīpādavallabha narasiṃhasarasvati
śrīguru dattātrēyāya namaḥ

dattātrēyaṃ mahātmānaṃ varadaṃ bhaktavatsalam ।
prapannārtiharaṃ vande smartṛgāmi sanōvatu ॥ 1 ॥

dīnabandhuṃ kṛpāsindhuṃ sarvakāraṇakāraṇam ।
sarvarakṣākaraṃ vandē smartṛgāmi sanōvatu ॥ 2 ॥

śaraṇāgatadīnārta paritrāṇaparāyaṇam ।
nārāyaṇaṃ vibhuṃ vandē smartṛgāmi sanōvatu ॥ 3 ॥

sarvānarthaharaṃ dēvaṃ sarvamaṅgaḻa maṅgaḻam ।
sarvaklēśaharaṃ vandē smartṛgāmi sanōvatu ॥ 4 ॥

brahmaṇyaṃ dharmatattvajñaṃ bhaktakīrtivivardhanam ।
bhaktā"bhīṣṭapradaṃ vandē smartṛgāmi sanōvatu ॥ 5 ॥

śōṣaṇaṃ pāpapaṅkasya dīpanaṃ jñānatējasaḥ ।
tāpapraśamanaṃ vandē smartṛgāmi sanōvatu ॥ 6 ॥

sarvarōgapraśamanaṃ sarvapīḍānivāraṇam ।
vipaduddharaṇaṃ vandē smartṛgāmi sanōvatu ॥ 7 ॥

janmasaṃsārabandhaghnaṃ svarūpānandadāyakam ।
niśśrēyasapadaṃ vandē smartṛgāmi sanōvatu ॥ 8 ॥

jaya lābha yaśaḥ kāma dāturdattasya yaḥ stavam ।
bhōgamōkṣapradasyēmaṃ prapaṭhēt sukṛtī bhavēt ॥ 9 ॥

iti śrī dattastavam ।
Palaya Govinda
Tag: carnatic
Audio: https://music.youtube.com/watch?v=tUgKgrljCuM
Video:
pallavi

pAlaya gOvindA shESA calapati gOvindA

anupallavi

vEnkaTaramaNA sankaTaharaNA kinkara taraNA bhavaharaNa

caraNam 1

saptagirIshvara sAdhujanOddhara sarvashubhankara sakalEshA
ratnamanOhara bhUSaNadhIrA bAlAjI prabhu rUpadharA

caraNam 2

vidyAvaidya prAbhavadAnAt janarakSAkara jADyaharA
vEdAn shAstrE Nyapi samrakSasi vividhOpAyairvEdanutA
nija pAdAmbuja sEvApAdita saccidAnandA sAmanutA

caraNam 3

svalpa samarpaNa mAtrAt gurutara bAdhAshamanA pApaharA
Sri Ganapati Thalam
Lyricist: Devotional
Tag: carnatic
Audio: https://music.youtube.com/watch?v=cwit2d4ObYI
Video:
vikaṭōtkaṭasundaradantimukhaṃ
bhujagēndrasusarpagadābharaṇam ।
gajanīlagajēndra gaṇādhipatiṃ
praṇatō"smi vināyaka hastimukham ॥ 1 ॥

sura sura gaṇapati sundarakēśaṃ
ṛṣi ṛṣi gaṇapati yajñasamānam ।
bhava bhava gaṇapati padmaśarīraṃ
jaya jaya gaṇapati divyanamastē ॥ 2 ॥

gajamukhavaktraṃ girijāputraṃ
gaṇaguṇamitraṃ gaṇapatimīśapriyam ॥ 3 ॥

karadhṛtaparaśuṃ kaṅkaṇapāṇiṃ
kabalitapadmaruchim ।
surapativandyaṃ sundaranṛttaṃ
surachitamaṇimakuṭam ॥ 4 ॥

praṇamata dēvaṃ prakaṭita tāḻaṃ
ṣaḍgiri tāḻamidam ।
tattat ṣaḍgiri tāḻamidaṃ
tattat ṣaḍgiri tāḻamidam ॥ 5 ॥

lambōdaravara kuñjāsurakṛta kuṅkumavarṇadharam ।
śvētasaśṛṅgaṃ mōdakahastaṃ prītisapanasaphalam ॥ 6 ॥

nayanatrayavara nāgavibhūṣita nānāgaṇapatidaṃ tattat
nayanatrayavara nāgavibhūṣita nānāgaṇapatidaṃ tattat
nānāgaṇapati taṃ tattat nānāgaṇapatidam ॥ 7 ॥

dhavaḻita jaladharadhavaḻita chandraṃ
phaṇimaṇikiraṇavibhūṣita khaḍgam ।
tanutanuviṣahara śūlakapālaṃ
hara hara śiva śiva gaṇapatimabhayam ॥ 8 ॥

kaṭataṭa vigalitamadajala jaladhita-
gaṇapativādyamidaṃ
kaṭataṭa vigalitamadajala jaladhita-
gaṇapativādyamidaṃ
tattat gaṇapativādyamidaṃ
tattat gaṇapativādyamidam ॥ 9 ॥

tattadiṃ naṃ tariku tarijaṇaku kuku taddi
kuku takiṭa ḍiṇḍiṅgu ḍiguṇa kuku taddi
tatta jhaṃ jhaṃ tarita
ta jhaṃ jhaṃ tarita
takata jhaṃ jhaṃ tarita
ta jhaṃ jhaṃ tarita
taridaṇata daṇajaṇuta jaṇudimita
kiṭataka tarikiṭatōṃ
takiṭa kiṭataka tarikiṭatōṃ
takiṭa kiṭataka tarikiṭatōṃ tām ॥ 10 ॥

takatakiṭa takatakiṭa takatakiṭa tattōṃ
śaśikalita śaśikalita maulinaṃ śūlinam ।
takatakiṭa takatakiṭa takatakiṭa tattōṃ
vimalaśubhakamalajalapādukaṃ pāṇinam ।

dhittakiṭa dhittakiṭa dhittakiṭa tattōṃ
pramathagaṇaguṇakathitaśōbhanaṃ śōbhitam ।
dhittakiṭa dhittakiṭa dhittakiṭa tattōṃ
pṛthulabhujasarasija viṣāṇakaṃ pōṣaṇam ।

takatakiṭa takatakiṭa takatakiṭa tattōṃ
panasaphalakadaliphalamōdanaṃ mōdakam ।
dhittakiṭa dhittakiṭa dhittakiṭa tattōṃ
praṇataguru śivatanaya gaṇapati tāḻanam ।
gaṇapati tāḻanaṃ gaṇapati tāḻanam ॥ 11 ॥
Sri Venkatesha Stotram | Kamalakucha Choochuka Kunkumatho
Lyricist: Devotional
Tag: carnatic
Audio: https://music.youtube.com/watch?v=Zdp7qQcOi30
Video:
kamalakucha choochuka kunkumatho
niyatāruṇi tātula nīlatanō |
kamalāyatalōchana lōkapatē
vijayībhava vēṅkaṭaśailapatē || 1 ||

sachaturmukha ṣaṇmukhapañchamukha
pramukhākhila daivata maulimaṇē |
śaraṇāgatavatsala sāranidhē
paripālaya māṁ vr̥ṣaśailapatē || 2 ||

ativēlatayā tava durviṣahai-
-ranuvēlakr̥tairaparādhaśataiḥ |
bharitaṁ tvaritaṁ vr̥ṣaśailapatē
parayā kr̥payā paripāhi harē || 3 ||

adhivēṅkaṭaśailamudāramatē-
-rjanatābhimatādhikadānaratāt |
paradēvatayā gaditānnigamaiḥ
kamalādayitānna paraṁ kalayē || 4 ||

kalavēṇuravāvaśagōpavadhū-
-śatakōṭivr̥tātsmarakōṭisamāt |
prativallavikābhimatātsukhadāt
vasudēvasutānna paraṁ kalayē || 5 ||

abhirāmaguṇākara dāśarathē
jagadēkadhanurdhara dhīramatē |
raghunāyaka rāma ramēśa vibhō
varadō bhava dēva dayājaladhē || 6 ||

avanītanayā kamanīyakaraṁ
rajanīkaracārumukhāmburuham |
rajanīcararājatamōmihiraṁ
mahanīyamahaṁ raghurāmamayē || 7 ||

sumukhaṁ suhr̥daṁ sulabhaṁ sukhadaṁ
svanujaṁ ca sukāyamamōghaśaram |
apahāya raghūdvahamanyamahaṁ
na kathañcana kañcana jātu bhajē || 8 ||

vinā vēṅkaṭēśaṁ na nāthō na nāthaḥ
sadā vēṅkaṭēśaṁ smarāmi smarāmi |
harē vēṅkaṭēśa prasīda prasīda
priyaṁ vēṅkaṭēśa prayaccha prayaccha || 9 ||

ahaṁ dūratastē padāmbhōjayugma-
-praṇāmēcchayā:’:’gatya sēvāṁ karōmi |
sakr̥tsēvayā nityasēvāphalaṁ tvaṁ
prayaccha prayaccha prabhō vēṅkaṭēśa || 10 ||

ajñāninā mayā dōṣānaśēṣānvihitān harē |
kṣamasva tvaṁ kṣamasva tvaṁ śēṣaśailaśikhāmaṇē || 11 ||

iti śrī vēṅkaṭēśa stōtram |
Harivarasanam | Harihara Atmaja Ashtakam
Music: Keerthan KS
Lyricist: Devotional
Tag: carnatic
Audio: https://music.youtube.com/watch?v=eJ9bLWVa280
Video:
harivarāsanaṃ viśvamōhanam
haridadhīśvaraṃ ārādhyapādukam ।
arivimardanaṃ nityanartanam
hariharātmajaṃ dēvamāśrayē ॥ 1 ॥

śaraṇakīrtanaṃ bhaktamānasam
bharaṇalōlupaṃ nartanālasam ।
aruṇabhāsuraṃ bhūtanāyakam
hariharātmajaṃ dēvamāśrayē ॥ 2 ॥

praṇayasatyakaṃ prāṇanāyakam
praṇatakalpakaṃ suprabhāñchitam ।
praṇavamandiraṃ kīrtanapriyam
hariharātmajaṃ dēvamāśrayē ॥ 3 ॥

turagavāhanaṃ sundarānanam
varagadāyudhaṃ vēdavarṇitam ।
gurukṛpākaraṃ kīrtanapriyam
hariharātmajaṃ dēvamāśrayē ॥ 4 ॥

tribhuvanārchitaṃ dēvatātmakam
trinayanaprabhuṃ divyadēśikam ।
tridaśapūjitaṃ chintitapradam
hariharātmajaṃ dēvamāśrayē ॥ 5 ॥

bhavabhayāpahaṃ bhāvukāvakam
bhuvanamōhanaṃ bhūtibhūṣaṇam ।
dhavaḻavāhanaṃ divyavāraṇam
hariharātmajaṃ dēvamāśrayē ॥ 6 ॥

kaḻamṛdusmitaṃ sundarānanam
kaḻabhakōmalaṃ gātramōhanam ।
kaḻabhakēsarīvājivāhanam
hariharātmajaṃ dēvamāśrayē ॥ 7 ॥

śritajanapriyaṃ chintitapradam
śrutivibhūṣaṇaṃ sādhujīvanam ।
śrutimanōharaṃ gītalālasam
hariharātmajaṃ dēvamāśrayē ॥ 8 ॥

śaraṇaṃ ayyappā svāmi śaraṇaṃ ayyappā ।
śaraṇaṃ ayyappā svāmi śaraṇaṃ ayyappā ॥
Sojugada Sooju Mallige
Lyricist: Devotional
Tag: carnatic
Audio: https://music.youtube.com/watch?v=-0r4ah6avLo
Video:
Sojugada soojumallige
Maadeva nimma manDe myale dunDu mallige
Sojugada soojumallige
Maadeva nimma manDe myale dunDu mallige
Andaavare mundaavare
matte taavare Pushpa
Chandakki maale bilpatre,Maadeva nimge
Chandakki maale bilpatre tulasi daLava
Maadappa poojege bandu,Maadeva nimma
Sojugada soojumallige
Maadeva nimma manDe myale dunDu mallige
TappaLe beLagyuvni,tuppava kaaysyuvni
KitaaLe haNNa tandyuvni,Maadeva nimge
KittaLe haNNa tandyuvni Madappa
Kittadi baruva parasege,Maadeva nimma
Sojugada soojumallige
Maadeva nimma manDe myale dunDu mallige

Bet hatkonD hogorge hatti hambalavyaaka
Bettadmaadeva gati endu
Maadeva neeveeeeeeee..
Maadeva neeve.......
Maadeva neeve.......

Bet hatkonD hogorge hatti hambalavyaaka
Bettadmaadeva gati yendu,Maadeva neeve
Bettadmaadeva gati yendu avarinnu
Hatti hambalava maretaaro,Maadeva nimma
Sojugada soojumallige
Maadeva nimma manDe myale dunDu mallige
Sojugada soojumallige
Maadeva nimma manDe myale dunDu mallige
Maadeva nimma manDe myale dunDu mallige
Maadeva nimma manDe myale dunDu mallige
Brahmam Okate
Tag: carnatic
Audio: https://music.youtube.com/watch?v=tRhmu2-jgpo
Video:
Brahmam Okate..
Para Brahmamokate..

Brahmamokate Para Brahmamokate
Brahmamokate Para Brahmamokate
Tandanana Ahi Tandanana Pure
Tandanana Ahi Tandanana Pure
Tandanana Bhala Tandanana
Bhala Tandanana..

Brahmam Okate Para Brahmam Okate Para
Brahmam Okate Para Brahmam Okate..
Tandanana Ahi Tandanana Pure
Tandanana Bhala Tandanana
Bhala Tandanana Bhala Tandanana

Kanduvagu Heenadhikamulindu Levu
Andariki Shri Hare Antharaathma
Indulo Jantukulamintanokate
Andariki Shri Hare Antharaathma
Hare Antharaathma
Shri Hare Antharaathma..

Tandanana Ahi Tandanana Pure
Tandanana Bhala Tandanana
Bhala Tandanana
Bhala Tandanana

Nindara Raju Nidrinchu Nidrayunokate
Andane Bantu Nidranadiyunokate
Mendaina Brahmanudu Mettu Bhoomi Okate
Chandalu Dundeti Sari Bhoomi Okate
Sari Bhoomi Okate
Sari Bhoomi Okate

Tandanana Ahi Tandanana Pure
Tandanana Bhala Tandanana
Bhala Tandanana
Bhala Tandanana

Anugu Devatalakunu Ala Kama Sukhamokate
Ghana Keeta Pashuvulaku Kama Sukhamokate
Dina Mahoraatramulu Tegi Dhanadyunakokate
Vonara Nirupedakunu Okate Aviyu

Tandanana Ahi Tandanana Pure
Tandanana Bhala Tandanana
Bhala Tandanana
Bhala Tandanana

Koralu Shistnnamulu Gonu Nakkalokate
Tirugu Dushtannamulu Dinu Nakkalokate
Paragu Durgandhamulapai Vayuvokate
Varusha Parimalamupai Vayuvokate

Tandanana Ahi Tandanana Pure
Tandanana Bhala Tandanana
Bhala Tandanana
Bhala Tandanana

Kadagi Enugu Meeda Kaayu Endokate
Pudami Shuanakamu Meeda Polayu Yendokate
Kadu Punyalanu Papa Karmulanu Sarigaava
Jadiyu Sri Venkateshvaru Namamokate
Sri Venkateshvaru Namamu
Venkateshvaru Namamu
Sri Venkateshvaru Namamu

Tandanana Ahi Tandanana Pure
Tandanana Bhala Tandanana
Bhala Tandanana
Bhala Tandanana

Brahmamokate Para Brahmamokate
Brahmamokate Para Brahmamokate..
Tandanana Ahi Tandanana Pure
Tandanana Ahi Tandanana Pure
Tandanana Bhala Tandanana
Bhala Tandanana.
Vāraṇāsyā Vakratuṇḍā
Tag: carnatic
Audio: https://music.youtube.com/watch?v=nj6og2q5jv4
Video:
pallavi:
vāraṇāsyā vakratuṇḍā
śūrpakarṇā pālaya
hērambā cāruhāsā
sarpasūtrā pālaya

caraṇaṁ:
pramathanāthā prathama vandyā
skandaguruvara varamatē
raktavasanā lamba jaṭharā
ēkadantā gaṇapatē ...1

kṣipravaradā arkalasanā
praśnagaṇapati nāmakā
yōga sugamā vighnaharaṇā
sarvalōka vināyakā ...2

ākhuvāhana patrapūjita
siddhi buddhi pradāyakā
gaṇapatē sacidanandā
sumukha vikaṭā pālaya ...3
Adi Lakshmeem
Tag: carnatic
Audio: https://music.youtube.com/watch?v=7YhGey07ZK8
Video:
Adi lakshmeem jaganmatharam bhavaye
Adyantha rahithaam anantha lakshmeem sada ||

Charanam:
Surya chandragni thejo mandalantharaam
Aryaam subhakthantharangantharaam shivaam
Karya sidhhi pradaam kalyana karineem
Dhuryam maheshwareem durgadi roopineem ||

Charanam :
Rakshakruthim jagallakshana vidhayineem
Aksheena mahimanvithaam shudhha sidhhidaam
Deekshithardha pradaam divya guna samyuthaam
Moksha lakshmeem maha lakshmeem haripriyaam |
Aigiri Nandini - Sri Mahishasura Mardini Stotram
Tag: carnatic
Audio: https://music.youtube.com/watch?v=QXVbi0GTyWA
Video:
aigiri nandini nandita medini viśva-vinodini nandanute
girivara vindhya-śiroadhi-nivāsini viśhṇu-vilāsini jiśhṇunute |
bhagavati he śitikaṇṭha-kuṭumbiṇi bhūrikuṭumbiṇi bhūrikṛte
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 1 ‖

suravara-harśhiṇi durdhara-dharśhiṇi durmukha-marśhiṇi harśharate
tribhuvana-pośhiṇi śaṅkara-tośhiṇi kalmaśha-mośhiṇi ghośharate |
danuja-nirośhiṇi ditisuta-rośhiṇi durmada-śośhiṇi sindhusute
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 2 ‖

ayi jagadamba madamba kadambavana-priyavāsini hāsarate
śikhari-śiromaṇi tuṅa-himālaya-śṛṅganijālaya-madhyagate |
madhumadhure madhu-kaitabha-gañjini kaitabha-bhañjini rāsarate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 3 ‖

ayi śatakhaṇḍa-vikhaṇḍita-ruṇḍa-vituṇḍita-śuṇḍa-gajādhipate
ripu-gaja-gaṇḍa-vidāraṇa-chaṇḍaparākrama-śauṇḍa-mṛgādhipate |
nija-bhujadaṇḍa-nipāṭita-chaṇḍa-nipāṭita-muṇḍa-bhaṭādhipate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 4 ‖

ayi raṇadurmada-śatru-vadhodita-durdhara-nirjara-śakti-bhṛte
chatura-vichāra-dhurīṇa-mahāśaya-dūta-kṛta-pramathādhipate |
durita-durīha-durāśaya-durmati-dānava-dūta-kṛtāntamate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 5 ‖

ayi nija huṅkṛtimātra-nirākṛta-dhūmravilochana-dhūmraśate
samara-viśośhita-śoṇitabīja-samudbhavaśoṇita-bīja-late |
śiva-śiva-śumbhaniśumbha-mahāhava-tarpita-bhūtapiśācha-pate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 6 ‖

dhanuranusaṅgaraṇa-kśhaṇa-saṅga-parisphuradaṅga-naṭatkaṭake
kanaka-piśaṅga-pṛśhatka-niśhaṅga-rasadbhaṭa-śṛṅga-hatāvaṭuke |
kṛta-chaturaṅga-balakśhiti-raṅga-ghaṭad-bahuraṅga-raṭad-baṭuke
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 7 ‖

ayi śaraṇāgata-vairivadhū-varavīravarābhaya-dāyikare
tribhuvanamastaka-śūla-virodhi-śirodhi-kṛtā’mala-śūlakare |
dumi-dumi-tāmara-dundubhi-nāda-maho-mukharīkṛta-diṅnikare
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 8 ‖

suralalanā-tatatheyi-tatheyi-tathābhinayodara-nṛtya-rate
hāsavilāsa-hulāsa-mayipraṇa-tārtajanemita-premabhare |
dhimikiṭa-dhikkaṭa-dhikkaṭa-dhimidhvani-ghoramṛdaṅga-ninādarate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 9 ‖

jaya-jaya-japya-jaye-jaya-śabda-parastuti-tatpara-viśvanute
bhaṇa-bhaṇa-jhiñjhimi-jhiṅkṛta-nūpura-śiñjita-mohitabhūtapate |
naṭita-naṭārdha-naṭīnaṭa-nāyaka-nāṭakanāṭita-nāṭyarate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 10 ‖

ayi sumanaḥ sumanaḥ sumanaḥ sumanaḥ sumanohara kāntiyute
śritarajanīraja-nīraja-nīrajanī-rajanīkara-vaktravṛte |
sunayanavibhrama-rabhra-mara-bhramara-bhrama-rabhramarādhipate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 11 ‖

mahita-mahāhava-mallamatallika-mallita-rallaka-malla-rate
virachitavallika-pallika-mallika-jhillika-bhillika-vargavṛte |
sita-kṛtaphulla-samullasitā’ruṇa-tallaja-pallava-sallalite
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 12 ‖

aviraḻa-gaṇḍagaḻan-mada-medura-matta-mataṅgajarāja-pate
tribhuvana-bhūśhaṇabhūta-kaḻānidhirūpa-payonidhirājasute |
ayi sudatījana-lālasa-mānasa-mohana-manmadharāja-sute
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 13 ‖

kamaladaḻāmala-komala-kānti-kalākalitā’mala-bhālatale
sakala-vilāsakaḻā-nilayakrama-keḻikalat-kalahaṃsakule |
alikula-saṅkula-kuvalayamaṇḍala-mauḻimilad-vakulālikule
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 14 ‖

kara-muraḻī-rava-vījita-kūjita-lajjita-kokila-mañjurute
milita-milinda-manohara-guñjita-rañjita-śailanikuñja-gate |
nijagaṇabhūta-mahāśabarīgaṇa-raṅgaṇa-sambhṛta-keḻitate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 15 ‖

kaṭitaṭa-pīta-dukūla-vichitra-mayūkha-tiraskṛta-chandraruche
praṇatasurāsura-mauḻimaṇisphurad-aṃśulasan-nakhasāndraruche |
jita-kanakāchalamauḻi-madorjita-nirjarakuñjara-kumbha-kuche
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 16 ‖

vijita-sahasrakaraika-sahasrakaraika-sahasrakaraikanute
kṛta-suratāraka-saṅgara-tāraka saṅgara-tārakasūnu-sute |
suratha-samādhi-samāna-samādhi-samādhisamādhi-sujāta-rate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 17 ‖

padakamalaṃ karuṇānilaye varivasyati yoanudinaṃ na śive
ayi kamale kamalānilaye kamalānilayaḥ sa kathaṃ na bhavet |
tava padameva parampada-mityanuśīlayato mama kiṃ na śive
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 18 ‖

kanakalasatkala-sindhujalairanuśhiñjati te guṇaraṅgabhuvaṃ
bhajati sa kiṃ nu śachīkuchakumbhata-taṭīpari-rambha-sukhānubhavaṃ |
tava charaṇaṃ śaraṇaṃ karavāṇi natāmaravāṇi nivāśi śivaṃ
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 19 ‖

tava vimaleandukalaṃ vadanendumalaṃ sakalaṃ nanu kūlayate
kimu puruhūta-purīndumukhī-sumukhībhirasau-vimukhī-kriyate |
mama tu mataṃ śivanāma-dhane bhavatī-kṛpayā kimuta kriyate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 20 ‖

ayi mayi dīnadayāḻutayā karuṇāparayā bhavitavyamume
ayi jagato jananī kṛpayāsi yathāsi tathānumitāsi rame |
yaduchitamatra bhavatyurarī kurutā-durutāpamapā-kurute
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 21 ‖

Ithi Sri Mahishasura mardini stotram ||
Kaala Bhairavashtakam
Lyricist: Devotional
Tag: carnatic
Audio: https://music.youtube.com/watch?v=voSt9vDpX-g
Video:
dēvarāja-sēvyamāna-pāvanāṅghri-paṅkajaṃ
vyāḻayajña-sūtramindu-śēkharaṃ kṛpākaram ।
nāradādi-yōgibṛnda-vanditaṃ digambaraṃ
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 1 ॥

bhānukōṭi-bhāsvaraṃ bhavabdhitārakaṃ paraṃ
nīlakaṇṭha-mīpsitārtha-dāyakaṃ trilōchanam ।
kālakāla-mambujākṣa-makṣaśūla-makṣaraṃ
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 2 ॥

śūlaṭaṅka-pāśadaṇḍa-pāṇimādi-kāraṇaṃ
śyāmakāya-mādidēva-makṣaraṃ nirāmayam ।
bhīmavikramaṃ prabhuṃ vichitra tāṇḍava priyaṃ
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 3 ॥

bhukti-mukti-dāyakaṃ praśastachāru-vigrahaṃ
bhaktavatsalaṃ sthiraṃ samastalōka-vigraham । [sthitaṃ]
nikvaṇan-manōjña-hēma-kiṅkiṇī-lasatkaṭiṃ [vinikvaṇan]
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 4 ॥

dharmasētu-pālakaṃ tvadharmamārga nāśakaṃ [nāśanaṃ]
karmapāśa-mōchakaṃ suśarma-dāyakaṃ vibhum ।
svarṇavarṇa-kēśapāśa-śōbhitāṅga-maṇḍalaṃ [śeṣapāśa, nirmalaṃ]
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 5 ॥

ratna-pādukā-prabhābhirāma-pādayugmakaṃ
nitya-madvitīya-miṣṭa-daivataṃ nirañjanam ।
mṛtyudarpa-nāśanaṃ karāḻadaṃṣṭra-mōkṣadaṃ [bhūṣaṇaṃ]
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 6 ॥

aṭṭahāsa-bhinna-padmajāṇḍakōśa-santatiṃ
dṛṣṭipāta-naṣṭapāpa-jālamugra-śāsanam ।
aṣṭasiddhi-dāyakaṃ kapālamālikā-dharaṃ
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 7 ॥

bhūtasaṅgha-nāyakaṃ viśālakīrti-dāyakaṃ
kāśivāsi-lōka-puṇyapāpa-śōdhakaṃ vibhum । [kaśivāsa]
nītimārga-kōvidaṃ purātanaṃ jagatpatiṃ
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 8 ॥

kālabhairavāṣṭakaṃ paṭhanti yē manōharaṃ
jñānamukti-sādhakaṃ vichitra-puṇya-vardhanam ।
śōkamōha-lōbhadainya-kōpatāpa-nāśanaṃ
tē prayānti kālabhairavāṅghri-sannidhiṃ dhruvam ॥

iti śrīmatparamahaṃsaparivrājakācharyasya
śrīgōvindabhagavatpūjyapādaśiṣyasya
śrīmachChaṅkarabhagavataḥ kṛtau
śrī kālabhairavāṣṭakaṃ sampūrṇam ।
Jagajjalapalam - Sri Hari Stotram
Tag: carnatic
Audio: https://music.youtube.com/watch?v=4wQpDLSs3DY
Video:
jagajjalapalam-kachad kantha-malam
sarah-chandrabhalam-maha-daitya-kalam
nabho-neelakayam-durava-ramayam
supadma-sahayam-bhaje-[a]ham-bhaje-[a]ham ||1||

I worship Shri Hari, who is the protector of world,
who wears shining garland on his neck, Who has a radiant forehead like the autumn-moon,
Who is the death for powerful demons,
who has body like blue sky, who is master of maya(illusory power), and
who has consort like padma(devi Laxmi"s another name),
I worship that Sri Hari always ||1||

sadam-bhodhi-vasam-galath-pushpa-hasam
jagat-sannivasam-satha-dhitya-bhasam
gada-chakra-sastram-lasad-peeta-vastram
hasacharu-vaktram-bhaje-[a]ham-bhaje-[a]ham||2||

I worship Shri Hari, who always lives in ocean,
whose smile is like newly bloomed flower, who is present erverywhere in the universe
whose radiance is like hundred suns shining together,
who holds mace and disc as weapons,
whose wears shinning yellow clothes,
and who always has smile on his beautiful face,
I worship that Sri Hari always ||2||

ramakanta-haram-sruti-vrata-saram
jalantar-viharam-dhara-bhara-haram
chidananda-roopam-manogyan-swaroopam
dritha-neka-roopam-bhaje-[a]ham-bhaje-[a]ham||3||

I worship Shri Hari, In whose garland rama(Devi Laxmi) lives,
who is the essence of Vedas, who lives in ocean(Ksheer Sagar),
who upholds the weight earth,
whose blissfull form always attracts the mind,
who took various form,
I worship that Sri Hari always ||3||

jara-janma-heenam-para-nanda-peenam
sama-dhana-leenam-sadaiva-navee-nam
jagat[j]-janma-hetum-suraneeka-ketum
Trilokai-ka-setum-bhaje-[a]ham-bhaje-[a]ham||4||

I worship Shri Hari, who is free of old age, (birth) and death,
who is always in supreme bliss,
whose mind is always absorbed in Samadhi, who always looks young,
who is the cause of creation of this universe,
who is protector of the army of devas, who is bridge that connects three worlds,
I worship that Sri Hari always ||4||

kritham-naya-ganam-khaga-dhisa-yanam
vimukther-nidanam-hararati-manam
swabhakta-nukoolam-jagad-vriksha-moolam
nirastarta-soolam-bhaje-[a]ham-bhaje-[a]ham||5||

I worship Shri Hari, whom the vedas sing,
who has king of birds as vehicle, who gives liberation,
who takes away pride of enemies.
who is favourable to his devotees, who is the root (cause) of this tree like world
who ends the suffering of life
I worship that Sri Hari always ||5||

samas-tama-resam-dwire-phabha-kesam
jagad[t]-bimba-lesam-hridakasa-desam
sada-divya-deham-vimukta-khi-leham
suvai-kuntha-geham-bhaje-[a]ham-bhaje-[a]ham||6||

I worship Shri Hari, who is master of devas, whose hair is black as bee,
who is every single atom in this universe,
whose body is like clear like sky.
who always has divine body, who is free from the entanglement of world,
who lives in vaikuntha,
I worship that Sri Hari always ||6||

surali-balishtam-triloki-varishtam
guru-[n]-am-garishtam-swaroopai-ka-nishtam
sada-yuddha-dheeram-maha-veera-veeram
bhavam-bhodi-dheeram-bhaje-[a]ham-bhaje-[a]ham||7||

I worship Shri Hari, who is powerful among all devatas, who is superior in three worlds,
who is only one, who is always calm in war, who is supreme among warrios,
who lives in the bank of ocean,
I worship that Sri Hari ||7||

rama-vama-bhagam-tala-nagnanagam
krita-dheena-yagam-gata-raga-ragam
muneen-draih-sugeetam-suraih-samparee-tam
Gunau-dhaira-teetaam-bhaje-[a]ham-bhaje-[a]ham||8||

I worship Shri Hari, who has Rama(Devi Laxmi) by his side,
who (sleeps) on the snake(sheshnaag), who can be attained by doing Yagya,
who is free of attachements(wordliness), who stuti is sung by sages,
who is served by devatas,
and who is beyond gunas(satva,rajas, tamas),
I worship that Shri Hari ||8||

idam-yastu-nityam-sama-dhaya-chhitam
patthed-ashtakam-kantha-haram-murai-rah
sa-vishnor-vi-shokam-dhruvam-yaati-lokam
jara-janma-sokam-punar-vindante-no ||

These Eight verses of Shri Hari is same as his garland which he wears on neck,
whoever recites this eight verses he will attain vaikuntha and also they will be
free of suffering, grief, old age, birth, (and death), there is no doubt in this. ||
Garuda Gamana Tava
Tag: carnatic
Audio: https://music.youtube.com/watch?v=7LIZN5nNodo
Video:
Garuda gamana tava
Charana kamala miha
Manasila sathu mama nithyam
Manasila sathu mama nithyam II

Mama taapamapaakuru deva
Mama paapamapaakuru deva II

1. Jalaja nayana vidhi
Namuchi harana mukha
Vibudhavinutha padapadma
Vibudhavinutha padapadma

Mama taapamapaakuru deva
Mama paapamapaakuru deva II

2. Bhujaga sayana bhava
Madana janaka mama
Janana marana bhaya haari
Janana marana bhaya haari

Mama taapamapaakuru deva
Mama paapamapaakuru deva II

3. Shankachakradhara
Dushta daitya hara
Sarva loka sarana
Sarva loka sarana
See upcoming pop shows
Get tickets for your favorite artists
You might also like
Garuda gamana tava (Telugu)
Garuda gamana tava (Telugu)
Anuv Jain - Jo Tum Mere Ho (Romanized)
Genius Romanizations
Why Why Why
Shawn Mendes
Mama taapamapaakuru deva
Mama paapamapaakuru deva II

4. Aganita gunagana
Asarana saranada
Vidalita suraripujaala jaala
Vidalita suraripujaala jaala

Mama taapamapaakuru deva
Mama paapamapaakuru deva II

5. Bhaktavarya miha
Bhoori karuna yaa
Paahi bharathi teertham
Paahi bharathi teertham

Garuda gamana tava
Charana kamala miha
Manasi lasathu mama nithyam
Manasi lasathu mama nithyam II

Mama taapamapaakuru deva
Mama paapamapaakuru deva II

Mama taapamapaakuru deva
Mama paapamapaakuru deva II
Bomma Bomma Tha
Lyricist: Devotional
Tag: carnatic
Audio: https://music.youtube.com/watch?v=143p0dkyIKg
Video:
Bomma bomma tha thaiya thaiya thaka
Dinaku naku din bhajan kare

Bomma bomma tha thaiya thaiya thaka
Dinaku naku din bhajan kare

Uthanitha nathruthani drithom drithom thom
Thai thai Ganapati naam sadaa

Dhimikrida dhimikrida thiki thana dhimikrida
Thakida thakida thana thavoda than

Uthanitha naathru thaani druthom druthom thom
Thai Thai Ganapati naam sadaa

Bomma bomma tha thaiya thaiya thaka
Dinaku naku din bhajan kare

Uthanitha nathruthani drithom drithom thom
Thai thai Ganapati naam sadaa

Amaru baasuvai karam bahithi athenaam chathur ganaraajaa
Thaala manthira bahuttham sath sura mandala ki surbaajaa

Dhimikrida dhimikrida thiki thana dhimikrida
Thakida thakida thana thavoda than

Uthanitha naathru thaani druthom druthom thom
Thai Thai Ganapati naam sadaa

Uthanitha naathru thaani druthom druthom thom
Thai Thai Ganapati naam sadaa

Venu vasare amirthakundalaki tharikrikada tharikrikada thvakaja
Naratha tumburu vainava jage naratha ganame upasajja

Bomma bomma tha thaiya thaiya thaka
Dinaku naku din bhajan kare

Uthanitha naathru thaani druthom druthom thom
Thai Thai Ganapati naam sadaa

Amaru baasuvai karam bahiti drumi drumi drumi drumi mirudangaa
Nawab saarangi sitaru kinari amaru baasuvai mugarsinga

Dhimikrida dhimikrida thiki thana dhimikrida
Thakida thakida thana thavoda than

Uthanitha naathru thaani druthom druthom
Thom thai thai ganapathi nam sadha
Thom thai thai ganapathi nam sadha
Thom thai thai ganapathi nam sadha
Ramachandraaya
Music: Devotional
Tag: carnatic
Audio: https://music.youtube.com/watch?v=oQ461oKL3HY
Video:
Lyrics & Meaning :-

Ramachandraya Janaka Rajaja manoharaya,
Maamaka abheeshta dhaya mahitha Mangalam.
Kosalesaya Manda hasa dasa poshanaaya,
Vasavadhi vinatha sadwaraya Mangalam. 1

Mangalam to Ramachandra, the pretty Lord of daughter of Janaka,
And to him who fulfills all my desires without fail,
Mangalam to the Lord of Kosala, who encourages his devotees with smile,
And who is saluted by Indra and his subjects.

Charu megha roopaya , chandanadhi charchithaya,
BHana kataka Shobhithaya bhoori Mangalam,
Lalitha rathna kundalaya , Thulasi vana malikaya ,
Jala jagataka dehaya Charu Mangalam. 2

Mangalam to him who is like a pretty cloud , who is coated with sandal paste
And he who shines in his bracelet ,
Pretty Mangalam to he who wears pretty gem studded ear studs ,
Who wears a garland of Thulasi,
And the one who has a body like lotus.

Devaki suputhraya , deva devo dathamaya,
Pavana guru varaya, sarva Mangalam,
Pundarikakshaya poorna chandra vadanaya,
Andaja vahanaya , Athulya Mangalam. 3

All mangalams to son of Devaki who is a God of devas,
And who is a great pure teacher,
Invaluable Mangalam to him who has lotus like eyes
Who has moon like face and rides on Garuda.

Vimala roopaya , vividha vedantha Vedhyaya,
Sumukha chitha kamithaa subhaga Mangalam,
Ramadasa mrudula hrudaya vasaya,
Swami Bhadra giri varaya divya Mangalam. 4

Pleasing Mangalam to the pure form who is an expert in Vedas and Vedanthas,
Who likes to see mind of people with pretty face,
Divine Mangalam to he who lives in the soft mind of Ramadasa,
And to the God who lives in Bhadrachalam.